SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे उपसंहरन्नाह - 'एयाओ' - इत्यादि । मूलम् - एयाओ खलु ताओ थेरेहिं भगवंतेहि तेत्तीसं आसायणाओ पण्णत्ताओ तिबेमि ( सू० २७ ) ॥ इति तइया दसा समत्ता ॥ ३ ॥ छाया - एताः खलु ताः स्थविरैर्भगवद्भिस्त्रयस्त्रिंशदाशातनाः प्रज्ञप्ता इति ब्रवीमि । (०२७) ७२ टीका- 'एताः खलु' इत्यादि । स्पष्टार्थकमिदं || (सू० २७) ॥ इति श्री - विश्वविख्यात - जगवल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलितललितकलापालापक- प्रविशुद्धगद्यपद्यनेकग्रन्थनिर्मायक - वादिमानमर्दक- श्रीशाहूच्छत्रपतिकोल्हापुरराजमदत्त - जैन शास्त्राचार्य - पदभूषित - कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री - घासीलालप्रतिविरचितायां श्रीदशाश्रुतस्कन्धसूत्रस्य मुनिहर्षिण्याख्यायां व्याख्यायाम् - आशातनानामकं तृतीयमध्ययनं समाप्तम् ॥ १ ॥ उपसंहार करते हैं-' एयाओ' इत्यादि । स्थविर भगवन्तों ने इसतरह तैंतीस आशातनाओं का निरूपण किया है || सुधर्मा स्वामी कहते हैं - हे जम्बू ! जैसा भगवान् के पास मैंने सुना है वैसा तुझे कहता हूँ ॥ ( सू० २७ ) दशाश्रुतस्कन्ध सुत्र की मुनिहर्षिणी टीका के हिन्दी अनुवाद में आशातना नामका तीसरा अध्ययन समाप्त हुआ ॥ ३ ॥ उपसंहार रे छे—– 'एयाओ' इत्यादि. છે. સ્થવિર ભગવન્તાએ આવી રીતે તેત્રીસ શાતનાઓનું નિરૂપણ કર્યું સુધર્માંસ્વામી કહે છે. હે જમ્મૂ! જે પ્રમાણે ભગવાનની પાસે મેં સાંભળ્યું છે તે प्रभारी हुँ त उहुँ छु ॥ सू. २७ ॥ દશાશ્રુતસ્કન્ધ્ર સૂત્રની મુનિહર્ષિણી ટીકાના ગુજરાતી અનુવાદમાં આશાતના નામનું ત્રીજું અધ્યયન સમાપ્ત થયું (૩) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy