SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ७१ मुनिहर्षिणी टीका अ. ३ आशातनावर्णनम् मूलम्--सेहे रायणियस्स सिज्जा-संथारए चिट्रित्ता वा निसिइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्स ॥३२॥ (सू० २५) छाया-शैक्षो रात्निकस्य शय्या-संस्तारके स्थाता वा निषत्ता वा त्वग्वर्तयिता वा भवत्याशातना शैक्षस्य ॥ ३२ ॥ (सू० २५) टीका-'सेहे-त्यादि। शैक्षो रात्निकस्य शय्या-संस्तारके स्थाताआरूढो वा निषत्ता-उपवेष्टा वा त्वग्वर्तयिता=पार्श्वपरिवर्तयिता वा शयितेति यावत् यदि भवति तदा शैक्षस्याऽऽशातना भवति ॥ ३० ॥ (सू० २५) मूलम्--सेहे रायणियस्स उच्चासणंसि वा समासणंसि वा चिट्टित्ता वा निसीइत्ता वा तुयद्वित्ता वा भवइ आसायणा सेहस्स ॥ ३३ ॥ (सू० २६) छाया-शैक्षो रात्निकस्योच्चासने वा समासने वा स्थाता वा निषत्ता वा त्वग्वर्तयिता वा भवत्याशातना शैक्षस्य ॥ ३३ ॥ (सू० २६) टीका-'सेहे'-इत्यादि । शैक्षो रात्निकस्योचासने उत्तुङ्गासने वा समासने-तुल्यासने वा स्थाता निषत्ता-उपवेष्टा त्वग्वर्तयिता-शयिता वा यदि भवति तदा शैक्षोस्य-शिष्यस्याऽऽशातना भवति ॥ ३३॥ (मू० २६) बिना चला जाय तो शिष्य को आशातना होती है ॥३१॥ (सू० २४) 'सेहे' इत्यादि । गुरु के शय्या-संस्तारक पर यदि शिष्य खडा होवे, बैठे और शयन करे तो उसको आशातना होती है । ॥ ३२ ॥ (सू० २५) ___ 'सेहे ' इत्यादि । शिष्य यदि गुरु से ऊंचे आसन पर या गुरु के बराबरी के आसन पर खडा होवे, बैठे अथवा शयन करे तो उस को आशातना लगती है ॥ ३३ ॥ (सू० २६) કદાચ જે પગથી સંઘટ્ટ થઈ જાય અને જે હાથ જોડીને ક્ષમાપન કર્યા વિના ચાલ્યો જાય તે શિષ્યને આશાતના થાય છે. (૩૧) | સૂ. ૨૪ છે _ 'सेहे' त्याहि शुरुना शय्या-संस्ता२४ ५२ ने शिष्य २९, मेसे શયન કરે તે તેને આશાતના થાય છે. (૩૨) સૂ. ૨૫ છે 'सेहे' त्याहि शिष्य ने शुरुथी या मासन ५२ अथवा शुरुनी ५२१બરીના આસન ઉપર ઊભે હય, બેસે કે શયન કરે તે તેને આશાતના લાગે છે. (33) ॥ सू. २६ ॥ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy