SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ३ शबलदोषवर्णनम् मूलम्-सेहे रायणियस्स वाहरमाणस्स अपडिसुणित्ता भवइ आसयणा सेहस्स ॥ १९ ॥ ( सू० १२) छाया-शैक्षो रात्निकस्य व्याहरतोऽप्रतिश्रोता भवत्यशातना शैक्षस्य ॥ १९ ॥ (मू० १२) टीका-'सेहे रायणियस्स'-इति । शैक्षो यदि किञ्चिदपि व्याहरतो= निगदतो रात्निकस्य अपतिश्रोता-उत्तरस्याऽदाता जायते तदा शैक्षस्याऽऽशातना भवति ॥ १९ ॥ (मू० १२) मूलम्-सेहे रायणियस्स वाहरमाणस्स तत्थगए चेव पडिसुणित्ता भवइ आसायणा सेहस्स ॥ २० ॥ (सू० १३) छाया-शैक्षो रात्निकस्य व्याहरतस्तत्रगत एव प्रतिश्रोता भवत्याशातना शैक्षस्य ॥ २० ॥ (म० १३) टीका-'सेहे'-इत्यादि । शैक्षो रात्निकस्य किश्चिद् व्याहरतो वचनश्रवणाय निकटमगत्वा तत्रगत एव-स्वस्थाने स्वासने वा स्थित एव सन् यदि प्रतिश्रोता उत्तरदाता स्यातदा शैक्षस्याऽऽशातना भवति ॥२०॥ (मू० १३) मूलम्-सेहे रायणियस्स 'किं-तिवत्ता भवइ आसायणा सेहस्स ॥ २१ ॥ (सू० १४) अधिक खावे तो आशातना होती है ॥ १८॥ (मू० ११) 'सेहे ' इत्यादि । गुरु के बुलाने पर शिष्य यदि उत्तर नहीं देता है तो उसको आशातना लगती है ॥ १९॥ (सू० १२) । 'सेहे ' इत्यादि । गुरु महाराज के वचन का उनके समीप न जाकर अपने आसन पर बैठा हुआ ही उत्तर दे तो शिष्य को आशातना होती है ॥ २० ॥ (सू० १३) તે આશાતના થાય છે. (૧૮) મે સૂ. ૧૧ 'सेहेत्यादि. शुरुना साववाथी शिष्य ने उत्तर आये तो तेने माशातना सा छे. (१८) ॥ सू. १२ ॥ __ 'सेहे' त्याहि. गुरु महान वयनने उत्तर तेमनी पासे न तi पोताना આસન ઉપર બેઠાં-બેઠાંજ આપે તે શિષ્યને આશાતના થાય છે. (૨૦) એ સૂ. ૧૩ છે શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy