SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे छाया-शैक्षो रात्निकस्य 'कि' मितिवक्ता भवत्याशातना शैक्षस्य टीका-'सेहे रायणियस्स'-इत्यादि । शैक्षो रात्निकस्य शिष्याहाने दूरेस्थित एव 'कि' मिति-किं ब्रूषे-किं ब्रूषे, इतिवक्ता-उत्तरयिता यदि स्यत्तदा शैक्षस्याऽऽशातना भवति ॥ २१ ॥ (सू० १४) मूलम्-सेहे रायणियं 'तुमं' तिवत्ता भवइ आसायणा सेहस्स ॥ २२ ॥ (सू० १५) । ___ छाया-शैक्षो रात्निकं त्वम्' इतिवक्ता भवत्याशातना शैक्षस्य ॥ २२ ॥ (सू० १५) टीका-'सेहे रायणिय-मित्यादि। शैक्षा शिष्यो यदि रात्निकं प्रति 'त्वम्' इति इत्याकारकं 'तूं'-कारशब्दं न तु 'भदन्त' इत्यादिकं वक्ता कथयिता स्यात्तदा शैक्षस्याऽऽशातना भवति । उक्तञ्च "हुँ करोति यदा शिष्यस्त्वंवाऽऽचार्य प्रमादतः। इहाऽकीर्तिमवाप्नोति, कुयोनि चाधिगच्छति" ॥१॥ इति ॥२२॥ (मू० १५) ' सेहे ' इत्यादि । गुरु के बुलाने पर शिष्य यदि गुरुके समीप न जाकर दूर रहा हुआ ही 'क्या कहते हैं ? ' ऐसा कहे तो शिष्य को आशातना होती है ॥ २१ ॥ (सू० १४) सेहे' इत्यादि । शिष्य गुरु को 'तूं'-इस प्रकार तूंकारे से वोले और 'हे भदन्त ' इत्यादि न कहे तो शिष्य को आशातना होती है । कहा है कि : "हुँ करोति यदा शिष्यस्त्वं वाऽऽचार्य प्रमादतः । इहाकीर्तिमवाप्नोति, कुयोनि चाधिगच्छति ॥१॥" इति । शिष्य प्रमाद से गुरु को तूंकार-शब्द से बुलाता है तो इस 'सेहे' या. गुरुना लावाथी शिष्य न तभनी पासे न rdi Rथी। 'शु ४। छ। ?? मेम डे तो शिष्यने मशातना थाय छे. (२१) ॥ सू १४ ॥ _ 'सेहे' त्याहि. शिष्य गुरुने 'तु' मेम तुथी माले भने 'महन्त' ઈત્યાદિ ન કહે તે શિષ્યને આશાતના થાય છે. કહ્યું છે કે – " हुं करोति यदा शिष्य,-स्त्वं वाऽऽचार्य प्रमादतः ।। इहाऽकीर्तिमवानोति, कुयोनि चाधिगच्छति ॥१॥” इति । શિષ્ય પ્રમાદથી ગુરુને તુંકાર શબ્દથી બોલાવે તે આ લેકમાં અપકીતિને શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy