SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ३ शवलदोषवर्णनम् मूलम्-सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता तं पुव्वमेव सेहतरागं उवणिमंतेइ पच्छा रायणियं आसायणा सेहस्स ॥ १६ ॥ (सू० ९) __ छाया-शैक्षोऽशनं वा पानं वाखायं वा स्वाधं वा प्रतिगृह्य तत् पूर्वमेव शैक्षतरकमुपनिमन्त्रयति पश्चाद् रात्निकमाशातना शैक्षस्य ॥१६॥ (मू० ९) टीका-'सेहे असण'-मित्यादि । शैक्षोऽशनं पानं खाद्यं स्वायं वा प्रतिगृह्य तद्-अशनादिकं यदि पूर्वमेव शैक्षतरक-लघुमुनिम् उपनिमन्त्रयति, रात्निकं पश्चादुपनिमन्त्रयति तदा शैक्षस्याऽऽशातना भवति ॥१६॥ (मू० ९) मूलम्-सेहे रायणिएण सद्धिं असणं वा खाइमं वा साइमं वा पडिगाहित्ता तं रायणियं अणापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खद्धं खद्धं दलयइ आसायणा सेहस्स ॥१७॥ (सू०१०) ___छाया-शैक्षो रात्निकेन सार्द्धम् अशनं वा पानं वा खाद्यं वा स्वाधं वा प्रतिगृह्य सद् रात्निकमनापृच्छय यस्मै यस्मै इच्छति तस्मै तस्मै खद्धं खद्धं ददात्याशातना शैक्षस्य ॥१७।। (सू० १०) ___टीका-'सेहे रायणिएण'-इत्यादि । शैक्षोमरात्निकेन सार्द्धमशनादिकं चतुर्विधमाहारं प्रतिगृह्य तत्-अशनादिकं यदि रात्निकम् अनापृच्छय=अपृष्ट्वा यस्मै यस्मै मुनये इच्छति दातुमभिलपति तस्मै तस्मै मुनये खद्धं खद्धं-प्रचुर-पचुरं ददाति तदा शैक्षस्याऽऽशातना भवति ॥१७॥ (मू० १०) ___ 'सेहे' इत्यादि । शिष्य अशनादि चार प्रकार का आहार लाकर यदि लघुमुनि को पहिले और गुरु को पीछे आमन्त्रित करे तो शिष्य को आशातना होती है ॥ १६ ॥ ( सू० ९) 'सेहे रायणिएणं' इत्यादि । शिष्य गुरु के साथ अशनादि 'सेहे' त्याहि. शिष्य मशन मा यार प्रा२ना माडा२ने सावाने शुरुनी પહેલાં જ લધુમુનિને દેખાડે અને પછી ગુરુને દેખાડે તે શિષ્યને આશાતના થાય छे. (१५) ॥ सू ८ ॥ 'सेहे त्याहि. शिष्य अशन माह या प्रारना माहार व भावीनले લઘુમુનિને પહેલાં અને ગુરુને પછી આમત્રિત કરે તે શિષ્યને આશાતના થાય છે. (१६) ॥ २६ ॥ 'सेहे रायणिएणं' त्याहि शिष्य शुरुनी साथ मिशन मा ि भावाने શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy