SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे मूलम्-सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता त पुत्वमेव सेहतरागस्स आलोएइ पच्छा रायणियस्स आसायणा सेहस्स ॥ १४ ॥ (सू० ७) छाया-शैक्षोऽशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य तत्पूर्वमेव शैक्षतरकस्यालोचयति पश्चाद् रात्निकस्याशातना शैक्षस्य ॥ १४ ॥ (मू० ७) टीका-'सेहे असण'-मित्यादि । शैक्षोऽशनं वा पानं वा खाद्यं वा स्वायं वा प्रतिगृह्य-आदाय तद्-अशनादिकं, यदि पूर्वमेव रात्निकाऽऽलोचनातः शैक्षतरकस्य लघुमुनिः समीपे आलोचयति रालिकस्य च पार्श्वे पश्चादालोचयति तदा शैक्षस्याऽऽशातना भवति ॥ १४ ॥ (सू० ७) मूलम्-सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता तं पुव्वमेव सेहतरागस्स उवदंसेइ पच्छा रायणियस्स आसायणा सेहस्स ॥१५॥ (सू० ८) ___ छाया-शैक्षोऽशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य तत्पूर्वमेव शैक्षतरकस्योपदर्शयति पश्चाद् रात्निकस्याऽऽशातना शैक्षस्य ॥१५॥ (मू०८) टीका-'सेहे असण'-मित्यादि । शैक्षोऽशनादिकं चतुर्विधमाहारं प्रतिगृह्य तद्यदि रानिकस्योपदर्शनात् पूर्वमेव शैक्षतरकस्य लघुमुनेरुपदर्शयति पश्चाद् रा. त्निकस्योपदर्शयति तदा शैक्षस्याऽऽशातना भवति ॥ १५ ॥ (मू० ८) शिष्य जागता हुआ भी गुरु को उत्तर नहीं देता है तो शिष्य को आशातना होती है ॥१३॥ (सू० ६) _ 'सेहे' इत्यादि । शिष्य अशनादि चार प्रकार का आहार गृहस्थ के घर से लाकर पहले लघुमुनि के पास आलोचना करे पश्चात् गुरु के पास तब शिष्य को आशातना होती है ॥ १४ ।। ॥ सू० ७॥ 'सेहे' इत्यादि । शिष्य अशन आदि चार प्रकार के आहार को लाकर गुरु के पूर्व ही लघुमुनि को दिखावे पश्चात् गुरु को दिखावे तो शिष्य को आशातना होती है ॥ १५॥ (सू० ८) હાય પણ ગુરુને ઉત્તર ન આપે તો શિષ્યને આશાતના થાય છે. (૧૩) સૂ ૬ ! 'सेहे' याहि. शिष्य अशनाहि या२ ५४१२ना माडा२ स्थने धेरथी લાવીને પહેલાં લઘુમુનિની પાસે આવેચના કરે પછી ગુરુની પાસે કરે તે આશાતના थाय छे. (१४) ॥ सू. ७ ॥ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy