SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ३ शबलदोषवर्णनम् म्लम्-केइ रायणियस्स पुवसंकलवितव्वे सिया, तं सेहे पुवतरागं आलवइ पच्छा रायणिए भवइ आसायणा सेहस्स ॥ १२ ॥ (सू० ५) ___ छाया-कश्चिद रात्निकस्य पूर्वसंकल्पितव्यः स्यात तं शैक्षः पूर्वतरकमालपति पश्चाद् रात्निको भवत्याशातना शैक्षस्य ॥ १२ ॥ (सू० ५) टीका-'केई'-इत्यादि । कश्चित् कोऽपि जनो रात्निकस्य पूर्वसंलपितव्यापागवक्तव्यः स्यात् , एवं परिस्थितौ तं-पूर्वसंलपितव्यं जनं शैक्षो यदि पूर्वतरक-पागेव आलपति वदति रात्निकस्तत्पश्चात् शैक्षालापादनन्तरमालति तदा शैक्षस्याऽऽशातना भवति ॥ १२ ॥ (सू०५) मूलम्--सेहे रायणियस्स राओ वा वियाले वा वाहरमाणस्स 'अजो ! के सुत्ता के जागरा ?' तत्थ सेहे जागरमाणे रायणियस्स अपडिसुणेत्ता भवइ आसायणा सेहस्स ॥१३॥ (स०६) _ छाया-शैक्षो रात्निकस्य रात्रौ वा विकाले वा व्याहरतः 'हे अर्याः! के मुप्ता के जाग्रति ? ' तत्र शैक्षो जाग्रद् यदि रात्निकस्याऽप्रतिश्रोता भवत्याशातना शैक्षस्य ॥ १३ ॥ (सू० ६) टीका-'शैक्षो रात्निकस्ये त्यादि । शैक्षा: शिष्यो रात्रौ विकाले वा 'हे आर्या ! के सुप्ता, के जाग्रति ? ' इति व्याहरतो-वदतो रात्निकस्य तत्र व्याहारे शैक्षो जाग्रत्-प्रबुध्यमानोऽपि यदि अप्रतिश्रोता-गुरवे नोत्तरं प्रयच्छति तदा शैक्षस्याऽऽशातना भवति ॥ १३ ॥ (सू० ६) । 'केई' इत्यादि । कोइ व्यक्ति गुरु के पास आवे उसके साथ यदि शिष्य गुरु के पहले ही वार्तालाप करने लगे तो शिष्य को आशातना होती है ॥१२॥ (सू० ५) 'सेहे रायणियस्स' इत्यादि । गुरुने रात्रि अथवा विकाल में शिष्य को बुलाया कि- 'हे आर्यो ! कौन-कौन सोये हुवे हैं और कौन कौन जागते हैं ?' उस समय 'केइ' त्या व्यति शुरुनी पासे तनी सा2 ने शिष्य पडेल - पात्तता५ કરવા લાગે તે શિષ્યને આશાતના થાય છે. (૧૨) સૂઇ પા 'सेहे रायणियस्स' या. गुरुये रात्र अथवा Qिawi शिष्यने मोसाव्य। કે-હે આ ! કણ કણ સુતા છે અને કોણ કોણ જાગે છે ? તે સમયે જાગતે શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy