SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ माध्यम् उ० २ २०१४-१५ साधिकरणादिभिषगां वैयावृत्यविधिः ५९ सूत्रम्-साहिगरणं भिक्खं गिलायमाणं नो कप्पइ तस्स गणावच्छेयगस्स, निहित्तए, अगिलाए तस्स करणिज्ज वेयावडियं जाव तो रोगायंकाओ विषमुक्के तो पच्छा अहालहुस्सगे नामं ववहारे पट्टवियव्वे सिया ॥ सू० १४ ॥ छाया-साधिकरण भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य निहितम् , अम्लान्या तस्य करणीयं वैयावृत्त्यं यावत् स तस्मात् रोगातङ्कद् विप्रमुक्तो भवेत्, ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ सू० १४ ॥ भाष्यम् -'साहिगरणं' साधिकरणम् , अधिकरणं - कलहः, क्रोधमानमायालोभद्वेषादि. अनितः, तेन सह विद्यते इति साधिकरणः कलहजन्यक्रोधयुक्तस्तं साधिकरणं 'भिक्खु भिक्षु 'गिलायमाणं' ग्लायन्तं कलहजनितज्वरादिभिग्लानिमुपगतम् 'नो कप्पइ' नो कल्पते 'तस्स गणावच्छेयगस्स' तस्य गणावच्छेदकस्य 'निज्मूहित्तए' निहितुं निराकर्तुम् । शेष पूर्वक्त् ॥ सू० १४ ॥ सूत्रम्-सपायच्छितं भिक गिलायमाणं नो कप्पई तस्स गणावच्छेयगस्स निज्जूहिनए, अगिलाए तस्स करणिज्ज वेयावड़ियं जाव तओ रोगायंकाओ विप्पमुक्के, तो पच्छा तस्स अहालहुस्सगे नाम ववहारे पट्टवियव्वे सिया ॥ सू०१५।। छाया-सप्रायश्चितं भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य निहितुम् , मालाग्या तस्य करणीय वैयावृत्त्यं यावत् रोगातङ्काद् विप्रमुक्तः, ततः पश्चात् तस्य यथाघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ।। सू० १५ ॥ भाष्यम् –'सपायच्छित सप्रायश्चित्तं, तत्र प्रायश्चित्तं परिहारकादितपोविशेषः, तेन प्रायश्चित्तेन सहितो युक्त इति सप्रायश्चित्तः, तं सप्रायश्चित्तम् 'भिक्खं' भिडं 'गिलायमाणं' ग्लायन्तं प्रायश्चितबाहुल्याद्भयभीतत्वेन संजातज्वरादिकम् 'नो कप्पइ' नो कल्पते 'तस्स गणावच्छेयगस्स' तस्य गगावच्छेदकस्य 'निज्जूहित्तए' निथुहितुं निराकर्तुम्, शेषं व्याख्यातपूर्वम् ॥ स ० १५॥ सूत्रम्-भत्तपाणपडियाइक्खियं भिक्खुं गिलायमाणं नो कप्पड तस्स गणावच्छेयगस्स निज्जूहित्तए, अगिलाए तस्स करणिज्नं वेयावडियं जाव तो रोगायंकाओ विप्पमुक्के, तो पच्छा अहालहुस्सगे नामं ववहारे पट्टवियव्वे सिया ॥सू०१६॥ छाया -भक्तपानप्रत्याख्यातं भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य नियूंहितम् , अग्लान्या तस्य करणीय वैयावृत्त्यम् यावत् ततो रोगातङ्काद् विप्रमुक्तः, ततः पश्चात् यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ सू०१६ ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy