SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ५८ व्यवहारवे भाष्यम् – 'जक्खा इट्ठे' यक्षाविष्टम्, यक्षो नाम व्यन्तरदेव विशेषः, तेन पूर्वभवादिवैमाश्रितेन रागरञ्जितेन वा आविष्टः यक्षाविष्टस्तं तादृशं भिक्खु' भिक्षु 'गिलायमाणं' ग्लायन्तं ग्लानिमुपगच्छन्तम् यक्षावेशेनैव ग्लानभावमुपगतं सन्तम् 'नो कप्पड़' नो कल्पते 'तस्स मावच्छेयगस्स' तस्य गणावच्छेदकस्य 'निज्जू हित्तए' निर्यूहितुं निराकर्तुम्, इत्यादि सर्वे पूर्ववदेव व्याख्यातव्यम् । सू० ११ ॥ , सूत्रम् - उम्मायपत्तं भिक्खु गिलायमाणं नो कप्पर तस्स गणागच्छेयगस्स निहित्तए, अगिलाए तस्स करणिज्जं वेयावडियं जाव तओ रोगायंकाओ विप्यमुक्को, तओ पच्छा अहालहस्सगे नामं ववहारे पद्वत्रियव्वे सिया || सू० १२ ॥ छाया - उन्मादप्राप्तं भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य नियूंहितुम् अग्लान्या तस्य करणीय वैयावृत्त्यं यावत् ततो रोगातङ्काद् विप्रमुक्तः, ततः पश्चात् यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ सू० १२ ॥ भाष्यम् – 'उम्मायपत्तं ' उन्मादप्राप्तम्, मोहनीय कर्मोदयेन वातपित्ताद्युद्रेकेण वा उन्माद प्राप्तः यः कश्चिद् तं तादृशमुन्मादप्राप्तं 'भिक्खु' भिक्षु 'गिलायमाणं' ग्लायन्तं तद्वशाज्ज्वरादिरोमाकान्तं 'नो कप्पड़' नो कल्पते 'तस्स गणावच्छेयगस्स' तस्य गणावच्छेदकस्य 'निज्जू हित्तए' नियूंहितुं निराकर्तुम्, इत्यादि सर्वं पूर्ववदेव व्याख्यातव्यम् || सू० १२ ॥ सूत्रम् - उवसग्गपत्तं भिक्खुं गिलायमाणं नो कप्पर तस्स गणावच्छेयगस्स निज्जू हित्तए, अगिलाए तरस करणिज्जं वेयावडियं जाव तओ रोगायंकाओ विप्पक्को, ओ पच्छा तस्स अहालहुस्सगे नामं ववहारे पट्टवियन्वे सिया || सू० १३ ॥ छाया - उपसर्गप्राप्तं भिक्षु ग्लायन्तं नो कल्पते गणावच्छेदकस्व नियूंहितुम् अग्लान्या तस्य करणीयं वैयावृत्त्यम् यावत् ततो रोगातङ्काद् विप्रमुक्तः, ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ सू० १३ ॥ भाष्यम् – 'उवसग्गपत्त' उपसर्गप्राप्तम्, तत्रोपसर्गो देवमनुष्यतिर्यक्समुद्भूतः, थथा देवः पूर्वभववैरमासाद्य बीभत्स रूपदर्शनादिना उपसर्गं करोति, मनुष्यो वा द्वेषेण ईर्ष्याया वा उपसर्गं करोति, तिर्यक् - सिंहव्याघ्रादिर्वा उपसर्ग करोति तादृशं त्रिविधोपसर्गप्राप्तम् ' भिक्खु ' भिक्षु श्रमणं 'गिलायमाणं' ग्लायन्तं ज्वरादिरोगेण दैन्यमुपगच्छन्तम् 'नो कप्पर' नो कप 'तस्स गणावच्छेयगस्स' तस्य गणावच्छेदकस्य 'निज्जू हित्तए' निर्यूहितुं निराकर्त्तुम् । शेषं पूर्ववदेव || सू० १३ ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy