SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २२२ व्यवहारसूत्रे भवति २ । 'पंचुत्तरा चउसया' इति-पञ्चोत्तराणि चत्वारि शतानि (४०५) नवनवकिकाप्रतिमायां भिक्षाणां भवन्ति ३ । 'पण्णासऽहिया य पंच लया' इति-पञ्चाशदधिकानि पञ्च शतानि (५५०) दशदशकिका प्रतिमायां भिक्षाणां भवन्ति ४ ॥ गा० ४ ॥ अत्र-चतसृष्वपि प्रतिमासु 'कमसो' क्रमश:-अनुक्रमेण पूर्वोक्तम्-अनुपददर्शितं भिक्षापरिमाणं भवति । उपसंहरन्नाह-एया' इति-पताः सर्वाः- चतस्रोऽपि सप्तसप्तकिकादयो भिक्षुप्रतिमाः 'आणाए' आज्ञया तीर्थकराज्ञया 'पालिया' पालिता - अनुपालिता भव-तं ति ॥ गा० ५ ॥ इति ॥ । भिक्षुप्रतिमानां दिवसपरिमाणभिक्षापरिमाणकोष्ठकम् ॥ प्रतिमानामानि दिवसपरिमाणम् भिक्षा परिमाणम् सप्तसप्तकिका १९६ अष्टाष्टकिका २८८ नवनवकिका ८१ ४०५ दशदशकिका १०० ॥ इति भिक्षुप्रतिमाप्रकरणं समाप्तम् ॥ सू० ४०॥ पूर्व सप्तसप्तकिकाया आरम्य दशदशकिकापर्यन्तं भिक्षुप्रतिमाचतुष्कं प्रदर्शितम्, प्रतिमाप्रसङ्गात् साम्प्रतं मोकप्रतिमाद्वयं प्रदर्शयन्नाह–'दो पडिमाओ' इत्यादि । सूत्रम्-'दो पडिमाओ पन्नत्ताओ तंजहा--खुड्डिया वा मोयपडिमा' १, महल्लिया वा मोयपडिमा २ । खुड्डियण्णं मोयपडिमं पडिबन्नस्स अणगारस्रा कप्पइ पढमसरयकालसमयंसि वा चरमनिदाहकालसमयंसि वा बहिया ठावियब्या गामस्स वा जाव रायहाणीए वा वर्णसि वा वणदुग्गंसि वा पब्वयंसि वा पव्ययदुग्गंसि वा, भोच्चा आरुभइ चउद्दसमेणं पारेइ, अमोच्चा आरुभइ सोलसमेणं पारेइ, जाए जाए मोए आवियत्वे, दिया आगच्छइ आवियव्वे, राई आगच्छइ नो आवियव्वे, सपाणे मत्ते आगच्छइ नो आवियव्वे, अप्पाणे मत्ते आगच्छइ आवियब्बे, सवीए मत्ते आगच्छइ नो आवियत्वे, अबीए मत्ते आगच्छइ आवियव्वे, ससणिद्धे मते आगच्छइ नो आवियव्वे, असणिद्धे मत्ते आगच्छइ आवियव्वे, ससरक्खे मत्ते आगच्छइ नो आवियव्वे, असरक्खे मत्ते आगच्छइ आवियन्वे । जाए जाए मोए आवियव्वे, तंजहा-अप्पे वा बहुए वा । एवं खलु एसा खुढिया मोयपडिमा अहामुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्मकारणं फासिया पालिया सोहिया तीरिया किट्टिया आणाए अणुपालिया भवइ ॥ सू० ४१ ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy