________________
भाष्यम् उ० ५ सू० २०
पञ्चमोद्देशकसमाप्तिः १४५ 'परिहारं च से नो पाउणइ' परिहारं च-परिहारनामकं तपोविशेष स न प्राप्नोति अपवादानासेवित्वात्, 'एस कप्पे जिणकप्पियाणं' एष कल्पः-प्रकारो जिनकल्पिकानामुक्तः । 'त्तिव बेमि'सुधर्मा स्वामी जम्बूस्वामिनं कथयति-हे शिष्य ! इति-उक्तप्रकारेण अहं तीर्थकरमुखाद् यथा यत् श्रुतम् तत्तथा तुभ्यं ब्रवीमि -कथयामि, इति । सू० २० ॥
इति श्री विश्वविख्यात-जगदल्लभ प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगधपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनाचार्य" पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालबतिविरचितायां "व्यवहारसूत्रस्य"
भाष्यरूपायां व्याख्यायां पश्चम
उद्देशकः समाप्तः ॥५॥ ..