SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 2. व्यवहारसूत्रे योsर्थरूपोऽशोऽवशिष्ट वर्त्तते तम् अवशिष्टमर्थरूपमंशं यदि सः 'अहिज्जिस्सामि' अध्येष्ये इति कथयित्वा यदि 'अहिज्जेज्जा' अघीयेत आचाराङ्गादेः शेषभागं पठेत् यदवशिष्टं तत् सर्व पश्चात् अध्येष्ये इत्युक्त्वा यदि तत्कालमेवाऽधीते अध्येतुं प्रारमेत तदा - ' - ' एवं से कप्पर आयरियउवज्झायत्ताए उद्दिसित्तए' एवं सति तस्य कल्पते तद्दिवसे आचार्योपाध्यायतया उद्देष्टुं स्थापयितुम्। यदि पुनः 'सेय अहिज्जिस्सामि त्ति नो अहिज्जेजा' तच्चावशिष्टमंशम् अध्येष्ये इति कथयित्वाऽपिनो अधीयेत पठनवचनानन्तरं 'न मम तदध्ययनसामर्थ्यं वर्त्तते' इति वदेत् तदा एवं से नो पर आयरियउवज्झायत्ताए उद्दित्तिए तद्दिवसं' एवं सति तदा तस्य नो कल्पते आचायाचा उपाध्याय तथा वा उद्देष्टुं स्थापयितुं सद्दिने तस्मिन्नेव दिवसे इति ॥ सू० १० ॥ पूर्वं तदिवस एवाचार्यादिपददानविधिरुक्तः, सम्प्रति कालगते आचार्योपाध्याये नवदीक्षितादिभिराचार्योपाध्याय राहित्येन न भाव्यमिति तद्विधिमाह - 'निग्गंथस्स णं' इत्यादि । सूत्रम् -- णिग्गंथस्स णं नव - डहर - तरुणस्स आयरियउवज्झाए बिसभेज्जा नो से कप्पs अणायरियउवज्झायत्ताए होत्तए, कप्पर से पुव्वं आयरियं उद्दिसावेत्ता पच्छा उवज्झायं से किमाहुमंते 1 दुसंगहिए समणे णिग्गंचे तं जहा आय'रिएण उवज्झाएण य ॥ सू० ११ ॥ छाया - निर्ग्रन्थस्य खलु नव- डहर - तरुणस्य आचार्योपाध्यायो निष्कम्भेत् । मो तस्य कल्पते अनाचार्योपाध्यायतया भवितुम्, कल्पते तस्य पूर्वमाचार्यमुद्देशाप्य ततः कश्मात् उपाध्यायम्, अथ किमाहुर्भदन्त ! द्विसंगृहीतः श्रमणो निर्ग्रन्थः तद्यथा आचापोपाध्यायेन च ॥ सू०११ ॥ भाष्यम् -- 'णिग्गंथस्ल णं' निर्ग्रन्थस्य खलु 'नव - डहर - तरुणस्स' नब - डहर - तरुणस्य, तत्र नवी नवदीक्षितः अस्य श्रीणि वर्षाणि दोक्षापर्यायस्य व्यतीतानि भवेयुः स नव उच्यते । डहर :- जन्मपर्यायेण वर्षचतुष्टयादारभ्य यावत् परिपूर्णानि पञ्चदशवर्षाणि षोडशाद् वर्षादर्वा स डहरकः प्रोच्यते, ततो वर्षचतुष्टयादारभ्य परिपूर्ण पञ्चदशवर्षपर्यन्त जन्मदोक्षापर्यायवानिअर्थः । तरुणः - जन्मना पर्यायेण वा षोडशवर्षादारभ्य यावत् चत्वारिंशद्वर्षाणि तावत् स तरुणः प्रोच्यते इति नवडहरतरुणेति - पदत्रयस्य व्याख्या । ततः परं यावद एकोनषष्टिचर्माणि तावन्मध्यमः, ततः षष्टिवर्षादारभ्य तदुपरि यावज्जीवेत्तावत् स्थविरपदवाच्यो भवशांति | सादृशस्य नबस्य डहरस्य तरुपास्य च 'आयरिथउवज्झाए' आचार्योपाध्यायः आचार्यः उपाध्याय वेत्यर्थः । 'वीसंभेज्जा' विष्कम्भेत् म्रियेत नवादिश्रमणानां मध्ये प्रत्येक यद्याचार्थी म्रियते तदा 'नो से कष्णइ अणायरिचन्द्रावतार होत
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy