SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्पसूत्रे चूर्णी --' इह खळु' इति । इह खलु जिनप्रवचने ग्रामादौ वा वर्त्तमानस्य निर्ग्रन्थस्य वा निर्ग्रन्या वा रात्रौ वा विकाले सन्ध्याकाले रात्र्यन्ते वा यदि सपानः - पानकद्रव्यसहितः, सभोजनः भुक्तभोजनद्रव्यसहितः उद्गालः उत् ऊर्ध्वं मुखाभिमुखं गलत वातादिप्रकोपेन मुखे समागच्छतीति उद्गाल: जलमिश्रितरसीभूतपानभोजनद्रव्ययुक्त उद्गारः आगच्छेत्, तथा च यदि कदाचित् सिक्थवर्जितं केवलं किञ्चित् पानीयमुद्रारेण सह मुखे आगच्छेत्, कदाचित् केवलं कूरादिसिक्थं वा आगच्छेत्, कदाचित् तदुभयं वा आगच्छेत् तदा तम् उद्गालं विविश्चन् बहिः परिष्ठापयन् विशोधयन् वस्त्रादिना मुखशुद्धिं कुर्वन् स भिक्षुः नो-नैव अतिक्रामति तीर्थकराज्ञां नोल्लङ्घयति, एवं कुर्वन् भिक्षुराराधक एव नो विराधक इति भावः । किन्तु तं पानभोजनसहितमुद्गालम् उद्गीर्य तस्य उद्गीर्भं कृत्वा मुखे समाकृष्येत्यर्थः प्रत्यवगिलन् पुनः कण्ठादध उत्तारयन् स रात्रिभोजनप्रतिसेवनप्राप्तः अकृतरात्रिभोजनोऽपि रात्रिभोजनदोषापन्नः सन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकं चतुर्गुरुकरूपं प्रायश्चित्तमिति ॥ सू० १० ॥ શરદ पूर्वं श्रमणस्य रात्रौ समागतसपानसभोजनोद्गालस्य प्रत्यव गिलने प्रायश्चित्तमुक्तम्, सम्प्रति समागतस्य प्राणबीजादियुक्ताहारस्य किं कर्तव्यमिति तद्विधिमाह - 'निग्गंथस्स वा' इत्यादि । सूत्रम् - निग्गंथस्स वा गाहावइकुलं पिंडवायपडियाए अणुप्पविहस्स अंतो पडिग्र्हसि पाणाणि वा बीयाणि वा रए वा परियावज्जेज्जा तं च संचाes afiचित्त वा विसोहित्तए वा तं पुन्वामेव लाइय विसोहिय विसोहिय तओ संजयामे वा भुंजेज्ज वा पिबेज्ज वा तं च नो संचाएइ विर्गिचित्त वा विसोहित्तए वा तं नो अपणा भुंजिज्जा नो अन्नेसिं दावए एगंते बहुफासुए थंडिले पडिले हित्ता मज्जत्ता परिद्ववेयव्वेसिया ॥ सू० ११ ॥ छाया - निर्ग्रन्थस्य च गाथापतिकुलं पिण्डपातप्रत्ययेन अनुप्रविष्टस्य अन्तः प्रतिग्रहे प्राणा वा बीजानि वा रजो वा पर्यापतेत्, तच्च शक्नोति विवेक्तुं वा विशोधयितुं वा, तत् पूर्वमेव लात्वा विशोध्य विशोध्य ततः संयत एव भुञ्जीत वा पिबेद् वा, तच्च मो शक्नोति विवेक्तुं वा विशोधयितुं वा तद् नो आत्मना भुञ्जीत, नो अन्येभ्यो दद्यात् एकान्ते बहुप्रासु स्थण्डिले प्रत्युपेक्ष्य प्रमृज्य परिष्ठापयितव्यं स्यात् । चूर्णी - 'निग्गंथस्स' इति । निर्गन्थस्य श्रमणस्य गाथापतिकुलं - गृहस्थगृहं पिण्डपातप्रत्ययेन भिक्षा ग्रहणनिमित्तेन अनुप्रविष्टस्य गतस्य तत्र अन्तः प्रतिग्रहे पात्राभ्यन्तरे यदि प्राणा द्वीन्द्रियादयः, बीजानि वा वनस्पतिकायविशेषरूपाणि, रजो वा सचित्तधूली सचित्तपृथिवीकायविशेषः, अग्निकणः तेजस्कायो वा पर्यापतेत् आगच्छेत् तदा तच्च प्राणादिजातं यदि ‘संचाएइ' इति शक्नोति विवेक्तुम् - पृथकर्तुम्, विशोधयितुम् - सर्वथाप्पृथक्कर्तुम्, तथा तत् द्वीन्द्रिया
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy