SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ चूर्णिमायावचूरी उ०५ सू० प्राणादिपतिताहारकरणाकरणविधिः १२७ दिजीवं पूर्वमेव प्रथममेव लात्वा हस्तादिना गृहीत्वा प्रतिलेख्य प्रतिलेख्य सर्वथैव अपनीयापनीय पात्रमध्याद् निस्सार्य २, ततः तदनन्तरं संयत एव यतनया भुञ्जीत वा पिबेद् वा । यदि पुनः तच्च प्राणादि - द्वीन्द्रियादिजीवं 'नो संचाएइ' इति नो शक्नोति विवेक्तुं निस्सारयितुम् वा पृथक्कर्तुम्, विशोधयितुं वा विशेषतो दूरीकर्त्तुं यदि न शक्नोति तदा तत् द्वीन्द्रियादियुक्तं भक्तपानं नो आत्मना स्वयं भुञ्जीत नो वा अन्येभ्यः श्रमणादिभ्यो दद्यात् तर्हि किं कुर्यात् ? इत्याह-- तद् भक्तपानम् एकान्ते विजने बहुप्रासुके अत्यन्तप्राशुके अवश्यायोत्तङ्गादिरहिते स्थाने प्रत्युपेक्ष्य चक्षुषा सम्यग् निरीक्ष्य, प्रमृज्य रजोहरणेन प्रमार्जनं कृत्वा परिष्ठापयितव्यं स्यात् तस्य प्राणादिमिश्रितभक्तपानस्य परिष्ठापनं कर्त्तव्यं न तु स्वयं भोक्तव्यं नाप्यन्येभ्यो वा दातव्यमिति भावः ।। सू० ११ ॥ " " पूर्वमाहारसूत्रे प्राणपदेन त्रसानां, बीजपदेन वनस्पतिकायानां, रजोग्रहणेन पृथिव्यग्निकायानां, वायोः सर्वत्रान्तर्गतत्वेन वायुकायानां च ग्रहणं कृतमिति कायपञ्चकमुक्तम्, सम्प्रति अत्र सूत्रे षष्ठमकायमधिकृत्य भोजनविधि प्रतिपादयति- 'निग्गंथस्स य' इत्यादि । सूत्रम् - निग्गंथस्स य गाहावइकुलं पिंड वायपडियाए अणुप्प विट्ठस्स तो डिग्गहंसि दगे वा दगरए वा दगफुसिए वा परियावज्जेज्जा, से य उसिने भोजाए भोव्वे सिया से य सीए भोयणजाए तं नो अप्पणा भुंजिज्जा नो अन्नेसिं दाव, एगंते बहुफासुए थंडिले परिवेयव्वे सिया || सू० १२ ॥ छाया - निर्ग्रन्थस्य च गाथापतिकुलं पिण्डपातप्रत्ययेन अनुप्रविष्टस्य अन्तः प्रतिग्रहे दकं वा दकरजो वा दकपृषद् वा पर्यापतेत् तच्च उष्ण भोजनजातं भोक्तव्यं स्यात्, अथ च शीतं भोजनजातं तत् नो आत्मना भुञ्जीत, नो अन्येभ्यो दद्यात् कान्ते बहुप्रासु स्थण्डिले परिष्ठापयितव्यं स्यात् ॥ सू० १२ ॥ चूर्णी - 'निग्गंथस्य' इति । निर्ग्रन्थस्य च गाथापति कुलं पिण्डपातप्रत्ययेन अनुप्रविष्टस्य अन्तः प्रतिग्रहे पात्राभ्यन्तरे दकं वा अप्कायसमूहरूपम्, दकरजो वा उदकबिन्दुर्वा - दकपृषत्-उदकशीकरो जलकणो वा पर्यापतेत्, तच्च पात्रस्थितं भोजनजातं यदि उष्णं भवेत् तदा तद् भोजनजातं श्रमणस्य भोक्तव्यं भोजनयोग्यं स्यात्, श्रमणेन तद् भोक्तव्यम्, उष्णपतितदकादेः शस्त्रपरिणतत्वेनाचित्तत्वसद्भावात् । तदपि भोजनजातं यदि शीतं भवेत् तदा तद् भोजनजातं पतितदकादेः शस्त्राऽपरिणतत्वेन सचित्तत्वसद्भावात् नो आत्मना स्वयं भुञ्जीत नापि च तद् अन्येभ्यो दद्यात् अपितु तद् भोजनजातम् एकान्ते बहुप्रासु स्थण्डिले परिष्ठापयितव्यं स्यादिति । अत्र दक - दकरजःप्रभृतीनां परिमाणकृतो भेदो बोध्यः, तथाहि - दकपदेन प्रभूता कायरूपमुदकं गृह्यते, दकरजःपदेन उदकबिन्दुरुच्यते, दकपृषत्पदेन पुनः पानीये - ऽन्यत्र प्रक्षिप्यमाणे वायुप्रेरितास्तत्रागत्य प्रपतन्तो जलकणाः प्रतिगृह्यन्ते इति विवेकः ॥ सू०१२ ॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy