SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ४०२ निशीथसूत्रे साइज्जई' दूरोहन्तं वा स्वदते, यो हि श्रमणः जलाशयपारगमनाय नौकामधिरोहति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति । अत्राह भाष्यकारः-- भाष्यम्--'णावारोहण साहुस्स अणहाए असेयसे । कोउहल्लेण नारोहे, नन्नत्थागाढकारणा ॥१॥ छाया-नौकाधिरोहणं साधोरनर्थाय अश्रेयसे । ___कौतूहलेन नारोहेत्, अन्यत्रागाढकारणात् ॥१॥ अवचूरिः-'साहुस्स' साधोः नावारोहण मनर्थाय-अश्रेयसे अकल्याणाय च भवति तत्र षट्कायविराधनाया अवश्यम्मावात् , अथवा अनर्थाय-अप्रयोजनाय प्रयोजनं विना साधोन वारोहणम् अश्रेयसे-अमोक्षाय संसाराय भवत्येव अतः कौतूहलेन शब्दश्रवणादिकुतूहलमाश्रित्य साधुः कदापि नावं नारोहेत्, कदेत्याह-आगाढकारणादन्यत्र- गाढागाढकरणं विना नारोहेत् । तत्र गाढागाढकारणं च गुरुसेवाग्लानवैयावृत्त्यादिकम् ॥ सू० १ ॥ सूत्रम्-जे भिक्खू णावं किणइ किणावेइ कीयं आहटु दिज्जमाणं दुरूहइ दुरुहंतं वा साइज्जइ ॥ सू० २ ॥ छाया-यो भिक्षुः नौकां क्रीणाति-क्रापयति क्रीतमाहृत्य दीयमानं दूरोहति दूरोहन्तं वा स्वदते ॥ सू०२॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'णावंकिणइ' नौका क्रोणाति-मूल्यं दत्वा स्वीकरोति 'किणावेई' कापयति - मूल्यं दत्वा अन्यद्वारा नौकायाः क्रयणं कारयति, तथा 'कीयं आहटु दिज्जमाणं' क्रीतमाहृत्य दीयमानम् अन्यः कोऽपि मूल्यं दत्वा नौकां क्रीणाति, स च क्रीत्वा अभिमुखम् आहृत्य श्रमणाय ददाति तत् क्रीतमाहृत्य दीयमानमिति कथ्यते, क्रयक्रीतामभिमुमानीय दीयमानां नौकां श्रमणः श्रमणी वा 'दख्हई' दूरोहति-तदधिरोहणं करोति, तथा 'दुरूहंतं वा साइज्जई' दूरोहन्तं वा-नौकाया अपरि अधिरोहणं कुर्वन्तं श्रमणान्तरं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० २॥ सूत्रम्-एवं जा चउद्दसमे उद्देसे पडिग्गहगमो सो णेयवो जाव अच्छेज्जं अणिसिहं अभिहडमाहटु दिज्जमाणं दूरूहइ दूरुहंतं वा साइज्जइ ॥ सू०३-५॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy