SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ॥ अष्टादशोदशकः॥ सप्तदशोद्देशक व्याख्याय तदनु अवसरप्राप्तोऽष्टादशोदेशकः प्रारभ्यते, अथास्याष्टादशोद्देशकादिसूत्रस्य सप्तदशोदेशकान्तिमसूत्रेण सह कः सम्बन्धः ? इति चेदत्राह भाष्यकारःभाष्यम्- सदस्स सवणहाए, गमणं दुविहं भवे । ___ जलेण थलमग्गेण जलेणेत्थ निसिज्झइ ॥ छाया- शब्दस्य श्रवणार्थाय गमनं द्विविधं भवेत् । जलेन स्थलमार्गेण जलेनात्र निषिध्यते ॥ अवचूरिः-- सप्तदशोदेशके शब्दस्य श्रवणार्थाय ततविततशुषिरादिवादित्राणां तथा अनेकेषां विविधशब्दानां श्रवणाय, तत्र स्थलविशेषे 'ततविततशुषिरादिवादित्राणां मनोहरशब्दोऽवश्यमेव श्रोतव्यः' इत्येवं प्रकारेण मनसा निश्चयं करोति, तच्छवणं च शब्दस्थानमगत्वा असंभवि इति मत्वा अवश्यमेव गमनं करिष्यति, तद् गमनं द्विविध-द्विप्रकारकं भवेत् एकं गमनं जलेन--जलमार्गेण द्वितीयं च गमनं स्थलमार्गेण । तत्र पूर्व शब्दश्रवणार्थ स्थलमार्गस्य निषेधः कृतः । जलमार्गेण गमनं तु नावमाश्रित्य भवतीति नौकाविषयको निषेधोऽत्रास्मिन् उद्देशके करिष्यते, अयमेव सम्बन्धः पूर्वापरोदेशकसूत्रयोर्भवतीति, तदनेन संबन्धेन आयातस्यास्याष्टादशोदेशकस्येदं प्रथमं सूत्रम् सूत्रम्-जे भिक्खू अणट्ठाए णावं दूरूहइ दूरूहंतं वा साइज्जइ ॥ छाया -“यो भिक्षुः अनर्थाय नावं दुरोहति दूरोहन्तं वा स्वदते ॥ सू. १॥ चूर्णी --- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अण. ढाए' अनर्थाय तत्र न अर्थाय इति अनर्थाय अत्रार्थशब्दः प्रयोजनार्थद्योतकस्तथा च प्रयोजन मन्तरेणैव इत्यर्थः । अथवा-अनर्थाय-स्वेष्टसिद्धेविघातकाय साधूनामिष्टं मोक्षप्राप्तये संयमाराधनम्, नहि संयमाराधनमकृत्वा कोऽपि मोक्षभागी संभवति 'ज्ञानदर्शनचारित्रतपांसि मोक्षमार्गः' इति नियमात् नावादिना जलसंतरणेऽवश्यं षट्कायजीवानामतिपातो भवेत् ततश्च संयमो विराधितो भवति ततः 'अणद्वाए' अनर्थाय येन संयमविराधना संपद्यते सोऽनर्थस्तस्मै, अथवा ना - शब्दोऽत्र अल्पार्थकस्तेन अनर्थाय अल्पप्रयोजनाय संयमसम्बन्धिगाढाऽऽगाढकारणमन्तरेण साधो वारोहणं शास्त्रे निषिद्धम्, ततो यो गाढागाढकारणमन्तरेण ‘णावं' नावं नौकां नद्यादिजलाशयस्य पारगमनाय 'दुरूहई' दूरोहति नौकायामधिरोहणं करोति तथा 'दुरूहतं वा શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy