SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे सूत्रम् - जे भिक्खू दुगुछियकुलेसु वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणगं वा पडिग्गाहेइ पडिग्गार्हतं वा साइज्जइ ॥ सू० २६ ॥ ३७२ छाया - यो भिक्षुः जुगुप्सितकुलेषु वस्त्रं वा प्रतिग्रहं वा कम्बलं वा पादप्रोज्छनकं वा प्रतिगृह्णाति प्रतिगृद्धन्तं वा स्वदते ॥ सू० २६ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिदभिक्षुः श्रमणः श्रमणी वा 'दुगुं छियकुलेसु' जुगुप्सितकुलेषु 'वत्थं वा' वस्त्रं वा 'पडिग्गहं वा' प्रतिग्रहं वा पात्र वा 'कंबलं वा' कम्बल वा 'पायपुंछणगं वा' पादप्रोञ्छनकं वा रजोहरणमित्यर्थः 'पडिग्गा हेइ' प्रतिगृह्णाति-स्वीकरोति तथा 'पडिग्गार्हतं वा साइज्जइ' प्रतिगृह्वन्तम् - स्वीकुर्वन्तं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० २२ ॥ सूत्रम् -- जे तं वा साइज्जइ ॥ सू० २७ ॥ भिक्खू दुगुंछियकुलेसु वसहि पडिग्गाहेइ पडिग्गा छाया - -यो भिक्षुः जुगुप्सितकुलेषु वसति प्रगृह्णाति प्रतिगृदन्तं वा स्वदते ॥ २७॥ चूर्णी - 'जे भिक्खू' इत्यादि । यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'दुछियकुलेसु' जुगुप्सितकुलेषु 'वसर्हि' वसतिम् - निवासस्थानम् 'पडिग्गाहेइ' प्रतिगृह्णाति 'पडिग्गातं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते - अनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० २७॥ सूत्रम् — जे भिक्खू दुर्गुछियकुलेसु सज्झायं करेइ करेंतं वा साइज्जइ || सू० २८ ॥ छाया -यो भिक्षुः जुगुप्सितकुलेषु स्वाध्यायं करोति कुर्वन्तं वा स्वदते ॥सू० २८ ॥ चूर्णी - 'जे भिक्खू' इत्यादि जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'दुगुंछियकुलेसु' जुगुप्सितकुलेषु 'सज्झायं' स्वाध्यायं सूत्रार्थयोरध्ययनम् 'करेइ' करोति 'करें वा साइज्ज' कुर्वन्तं वा श्रमणान्तरं स्वदते - अनुमोदते स दोषभाग् भवति ॥ सू० २८ ॥ सूत्रम् -- जे भिक्खू दुगुंछियकुलेसु सज्झायं उद्दिस उद्दिसंतं वा साइज्जइ ॥ सू० २९ ॥ छाया -- यो भिक्षुः जुगुप्सितकुलेषु स्वाध्याय मुद्दिशति उद्दिशन्तं वा स्वदते ॥ २९ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दुर्ग छियकुलेस' जुगुप्सितकुलेषु 'सज्झायं उद्दिस ' स्वाध्याय मुद्दिशति सूत्रमर्थे तदुभयं वा एकवारमध्यापयति पाठयति तथा 'उद्दिसंतं वा साइज्जइ' उद्दिशन्तम् - स्वाध्यायमध्यापयन्तं श्रमणान्तरं स्वदते- अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २९॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy