SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ३५० निशीथसूत्रे सूत्रम्-जे भिक्खू सचित्तं अंव वा अंबपेसियं वा अंबभित्तं वा अंवसालगं वा अंबचोयगं वा विडंसइ विडंसंतं वा साइज्जइ ॥ सू० ८॥ छाया-यो भिक्षुः सचित्तमानं वा आम्रपेशिकां वा आम्रभित्तं वा आम्रसालकं वा आम्रचोयगं वा विदशति विदशन्तं वा स्वदते ॥ सू० ८॥ ____ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः सवित्तं अवं वा' सचित्तमानं वा 'अंवपेसियं वा' आम्रपेशिकां वा 'अंवभित्तं वा' आम्रभित्तं वा 'अंबसालगं वा' आम्रसालकं वा 'अंबचोयग वा' आम्रचोयगं वा 'विडंसई' विदशति-चूषति तथा 'विडंसंतं वा साइज्जई' विदशन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू · ८॥ सूत्रम्--जे भिक्खू सचित्तपइट्ठियं अंबं भुंजइ मुंजंतं वा साइज्जइ ।। सू० ९॥जे भिक्खू सचित्तपइट्ठियं अंब विडंसइ विडंसंतं वा साइज्जइ ॥ सू० १०॥ छाया - यो भिक्षुः सचित्तप्रतिष्ठितमानं भुङ्क्ते भुानं वा स्वदते ॥ सू० ९॥ ___ यो भिक्षुः सचित्तप्रतिष्ठितमान विदशति विदशन्तं वा स्वदते ॥ सू०१०॥ चूर्णी -- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘सचित्तपइट्ठियं' सचित्तप्रतिष्ठितम् सचित्ते-सचित्तजलहरितकायाद्युपरि प्रतिष्ठितं-विद्यमानम् आनं भुङ्कते. विदशति चूषति । शेष सूत्रद्वयगतं सर्वं सुगमम् ॥ सू० ९-१० ॥ सूत्रम्--जे भिक्खू सचित्तपइट्ठियं अंबं वा अंबपेसियं वा अंबभित्तं वा अंबसालगं वा अंबचोयगंवा भुंजइ भुंजंतं वा साइज्जइ ।। सू०११॥ छाया-यो भिक्षुः सचित्तप्रतिष्ठितमानं वा आम्रपेशिकां वा आम्रभित्तं वा आम्रसालकं वा आम्रचोयगं वा भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ११॥ चूर्णी --'जे भिक्खू' इत्यादि । सचित्तप्रतिष्ठितम् सचित्ते-सचित्तजलाधु परि विद्यमानं तत् सचित्तप्रतिष्ठितम् शेषम् सुगमम् ।। सू० ११ ॥ सूत्रम्--जे भिक्खू सचित्तपइट्ठियं अंब वा अंबपेसियं वा अंबभित्तं वा अंबसालगं वा अंबचोयगं वा विडंसइ विडंसंतं वा साइज्जइ ॥सू० १२॥ छाया-योभिक्षुः सचित्तप्रतिष्ठितमानं वा आम्रपेशिकां वा आम्रभित्त वा आम्रसालकं वा आम्रचोयग वा विदशति विदशन्तं वा स्वदते ।।सू० १२॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy