SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १४ सू० ५८-६० प्रतिग्रहनिश्श्रया ऋतुबद्धादिकालनिवासनिषेधः ३४५ ऽन्येपि दोषा भवन्ति तथाहि-सभामध्ये धर्मकथां श्रोतुमनेके ज्ञातका अज्ञातका वा श्रावका अश्रावका वा समागता भवन्ति तत्र तन्मध्यात् यं कमपि समुत्थाप्य पात्रादियाचनं करोति श्रमणः तदा तस्य तत्र कश्चित् शत्रुरपि धर्मकथां शृण्वन् आसीत् , तच्छत्रोभिन्ना अपि आसन् , तदिवसे तत्काले वा तच्छत्रोः चतुष्पदमश्वादिकं कोपि चौर्येणाहरत् स्वयं वा विनष्टो जातः, तदोयस्वजनो वा उपद्रावितः केनापि भवेत् तदा शत्रोर्मनसि एवं शङ्का भविष्यति यद् चतुष्यदादिमम नष्टस्तदिवसे अभुकः श्रावकः सभामध्यादुत्थाय बहिर्गत इति मया दृष्टः प्रायस्तेनैवापहरणं कृतं भवेत् , एवंप्रकारेण श्रावकोपरि श्रमणोपरि वा शङ्का करिष्यति, अथवा साधुरेवापहरणं कृतवानित्यपि शङ्केत, रुष्टा वा ते संतापनादिकं कुर्युरिति तन्निष्पन्नं प्रायश्चित्तं श्रमणस्य भवेत् तस्मात्कारणात् श्रमणः सभात स्वजनादिकमुत्थाप्य पात्रादियाचनां न कुर्यात् न वा कुर्वन्तमनुमोदेतेति ॥ सू० ५७ ॥ सूत्रम्-जे भिक्खू पडिग्गहनीसाए उडुबद्धं वसइ, वसंतं वा साइज्जइ ।। सू० ५८॥ छाया-यो भिक्षुः प्रतिग्रहनिश्रया ऋतुबद्धं बसति वसन्तं वा स्वदते ।। स्० ५८॥ चूर्णी- जे 'भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः ‘पडिग्गहनीसाए' प्रतिग्रहनिश्रया पात्रादिलाभेच्छया अन्यं मासकल्पयोग्यं क्षेत्रं परित्यज्य अत्र क्षेत्रे पात्रादिकं लप्स्ये इति लोभेन यः श्रमणः श्रमणी वा ऋतुबद्धे काले मासकल्पस्याप्रायोग्येपि ग्रामादौ 'वसई' वसति निवास करोति 'वसंतं वा साइज्जई' वसन्तं वा स्वदते स प्रायश्चित्तभाग् भवति ॥सू० ५८॥ सूत्रम्--जे भिक्खू पडिग्गहनीसाए वासावासं वसइ वसंतं वा साइज्जइ ॥ सू० ५९॥ छाया-यो भिक्षुः प्रतिग्रहनिश्रया वर्षावासं वसति वसन्तं वा स्वदते सू० ५९॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'पडिग्गहनीसाए' प्रति प्रहनिश्रया अर्थात् अमुकक्षेत्रे निवासकरणे प्रचुरं पात्रादिकं मे मिलिष्यतीति विचार्य योग्ये अयोग्ये वा क्षेत्रे 'वासावासं' वर्षावासं वर्षाकालनिवासं चातुर्मास्यमित्यर्थः 'वसई' वसति निवास करोति तथा 'वसंत वा साइज्जई' वसन्तं वा स्वदते, यो हि श्रमणः श्रमणी वा पात्रादिलोभेन वर्षाकालिकनिवासाय योग्येऽयोग्ये वा क्षेत्रे वर्षोंकालिकनिवासं करोति तमनुमोदते स प्रायश्चित्तभाग् भवति । શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy