SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ३८१ सू० सं० विषयः पृ० सं० ३८-३९ अन्यतीर्थिकगृहस्थैः सहोपविश्य तैः परिवेष्टितो भूत्वा वाऽऽहारपरिभोगनिषेधः। ३७५-३७६ आचार्योपाध्यायादीनां शय्यासंस्तारके पादेन संघट्टिते हस्तेनाननुज्ञाप्य (अपराधमक्षमाप्य) गमननिषेधः । ३७६-३८७ प्रमाण-गणनातिरिक्तोपधिधारणनिषेधः । ३७८ सचित्तपृथिव्यां जीवप्रतिष्ठितादिदुर्बद्धादिविशेषणविशिष्टे च स्थाने उच्चारप्रसवणपरिष्ठापननिषेधः । ३९८-३७९ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशकपरिसमाप्तिः । ३७९-३८. ॥इति षोडशोदेशकः समाप्तः ॥१६॥ ॥ अथ सप्तदशोद्देशकः॥ । कौतूहलपतिज्ञाप्रकरणम् । कौतूहलप्रतिज्ञया त्रसप्राणजातस्य तृणपाशकादिना बन्धननिषेधः। एवं बद्धस्य मोचननिषेधः । ३८२ ३-५ कौतूहलप्रतिज्ञया तृणमुञ्जमालिकानां करण-धरण-परिभोग निषेधपरकाणि त्रीणि सूत्राणि । ३८३-३८४ ६-८ एवम्-अयोलोह-ताम्रलोहादीनां करणधरणपरिभोगनिषेधपरकाणि त्रीणि सूत्राणि । ३८५ ९-११ एवम्-हारार्द्धहारादीनां करणधरणपरिभोगनिषेधविषयाणि त्रीणिसूत्राणि । ३८५-३८६ १२-१४ एवम्-आजिन(मृगचर्म )वस्त्रादीनां करण-धरण-परिभोग-निषेधविषयाणि सप्तमोद्देशकगमसदृशानि त्रीणि सूत्राणि । ३८६-३८७ । कौतूहलपतिज्ञाप्रकरणं समाप्तम् ।। १५-७० निर्ग्रन्थेन अन्यनिम्रन्थस्यान्यतीर्थिकगृहस्थद्वारा-पादामार्जनादिसंपादन निषेधपरकाणि तृतीयोद्देशगमसदृशानि शीर्षद्वौवारिकापर्यन्तानि षट्पञ्चाशत्सूत्राणि । ३८७-३८९ ७१-१२६ एवम्-निर्ग्रन्थेन निम्रन्थ्याः । १२७-१८२ एवम्-निर्ग्रन्ध्या निम्रन्थस्य । १८३-२३८ एवम्-निर्ग्रन्थ्या-निर्ग्रन्थ्याः । શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy