SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पृ. सं. २४९ २५० ३९४ सू. सं. विषयः २३९ निर्ग्रन्थस्य सदृशान्यनिर्ग्रन्थाय स्वोपाश्रये सत्यवकाशेऽवकाशाऽदाननिषेधः । ३८९ २४० एवं निम्रन्थ्या सदृशान्यनिर्ग्रन्थीविषये सूत्रम् । ३८९-३९० २४१-२४३ मालावहृतकोष्ठायुक्तमृत्तिकोपलिप्ताशनादेर्ग्रहणनिषेधपरकं सूत्रत्रयम्। ३९०-३९१ २४४-२४७ सचित्तपृथिव्यप्तेजोवनस्पतिप्रतिष्ठिताशनादेर्ग्रहणनिषेधपरकं सूत्रचतुष्टयम् । ३९१-३९२ २४८ अत्युष्णाशनादेर्मुखशूर्पादिवायुना फूत्कृत्य दीयमानस्य ग्रहणनिषेधः । ३९२-३९३ अत्युष्णाशनादेर्ग्रहणनिषेधः । ३९३ उत्सेकिमादिपानकानामधुनाधौतादिविशेषणविशिष्टानां ग्रहणनिषेधः । ३९३-३९४ २५१ आत्मन आचार्यपदयोग्यलक्षणप्रतिपादननिषेधः । २५२ भिक्षोः गानहसनादिकरणनिषेधः । २५३-२५६ भेर्यादि-तालादि-वीणादि-शङ्खादिशब्दानां कर्णश्रवणवाञ्छया मनसि विचारकरणनिषेधपराणि चत्वारि सूत्राणि । ३९६-३९८ २५९-२७० वप्रादिसूत्रादारभ्य ऐहलोकिकादिरूपाध्युपपत्तिपर्यन्तानि द्वादशोदेशकगमसदृशानि निषेधपराणि चतुर्दश सूत्राणि । ३९८-३९९ २९१ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशकसमाप्तिः। ४०० ॥ इति सप्तदशोद्देशकः समाप्तः ॥१७॥ ॥ अथाष्टादशोदेशकः ॥ अनर्थ (अकारणं) नावारोहणनिषेधः । ४०१-४०२ २-५ नौकाविषये क्रयण-प्रामित्य-परिवर्तनाऽऽच्छेद्यनावारोहणनिषेघविषयाणि चतुर्दशोदेशकगमसदृशानि चत्वारि सूत्राणि । ४०२-४०३ ६-७ नौकायाः स्थलाजलेऽवकर्षणस्य, जलास्थले उत्कर्षणस्य च निषेधविषय सूत्रद्वयम् । ४०३-४०४ ३९५ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy