SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ सू. सं. १०४ विषयः चतुर्विधयाचनानिमन्त्रणा वस्त्रस्य परिज्ञानपृच्छागवेषणमन्तरेण ग्रहण निषेधः । १०५ - १६० विभूषाप्रतिज्ञया - आत्मनः पादयोरामार्जनादिनिषेधपरकाणि तृतीयोद्देशगमसदृशानि षट्पञ्चाशत्सूत्राणि । १६१ - १६२ बिभूषाप्रतिज्ञया वस्त्राद्युपकरणस्य धारणधावननिषेधपरकं सूत्रद्वयम् । १६३ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशपरि समाप्तिः । १-३ ४-९ १० ११ १२ १३ १४-२२ २३ २४ १५ ॥ इति पञ्चदशोदेशकः समाप्तः ॥ १५॥ ॥अथ षोडशोदेशकः ॥ सागारिक-सोदक - साग्निकशय्या वसति प्रवेशनिषेधपरकाणि त्रीणि सूत्राणि । सचित्तेक्षुतत्पेशिकादिपरिभोग-विदशन- (चूषण) - निषेधः । अरण्यादिगामिनामशनादिग्रहणनिषेधः । सत्यन्यस्मिन् सुलभे देशेऽनेकदिवस गमनीयाटवी रूपमार्गे विहारेच्छया मनसि विचारकरणनिषेधः । वसुराजिकं ज्ञानदर्शनचारित्राराधकम् - अवसुराजिकत्वेन कथननिषेधः । अबसुराजिकं वसुराजिकत्वेन कथननिषेधः । वसुराजिकगणाद् अवसुराजिक गणसंक्रमणनिषेधः । एवं सत्यन्यस्मिन् सुलभे देशे अनार्यम्लेच्छप्रत्यन्तरूप दस्युस्थानेषु विहारेच्छया मनसि विचारकरण निषेधः । व्युहव्युत्क्रान्तानाम् (कलहं कृत्वा निसृस्तानाम् ) अशनादिदानाssदान-वस्त्रादिदानाssदान -- वसतिदानाऽऽदान - वसतिप्रवेश - स्वाध्यायदानाssदाननिषेधपरकाणि नव सूत्राणि । २५- ३४ जुगुप्सितकुलेषु अशनादिग्रहण - वस्त्रादिग्रहण- वसतिग्रहण-स्वाध्यायकरण-देशन- समुद्देशन- प्रशंसन-वाचन- ग्रहण - परिवर्तन- निषेधपरकाणि दश सूत्राणि । ३५ - ३७ भुक्तावशिष्टाशनादेः पृथिवी- संस्तारक- शिक्ककेषु निक्षेपणनिषेधपरकाणि त्रीणि सूत्राणि । શ્રી નિશીથ સૂત્ર ३५८-३५९ पृ. सं. ३५९-३६० ३६० ३६२-३६४ ३६५ ३६५ ३६६ ३६१ ३६६ ३६७ ३६७-३६९ ३७० ३७१-३७४ ३७४-३७५
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy