SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ५६ सू. सं. विषयः ३२-४२ सचित्तसस्निग्धादिपृथिवीप्रभृतिस्थानेषु पात्रस्यातापनादिनिषेधपरकाणि त्रयोदशोदेशकोक्तगमसदृशानि एकादश सूत्राणि । ३४१-३४२ ४३-५४ पात्रस्थितपृथिव्यपूतेजोवनस्पतिसम्बन्धिकन्दादिसप्तौ-षधिबीज-त्रसप्राण जातनिस्सारणस्य, पात्रस्थितपृथिव्यादित्रसप्राणजातान्तं निस्सार्य दीयमानपात्रग्रहणस्य च निषेधपरकाणि द्वादश सूत्राणि । ३४२ पात्रकोरण-कोरितदीयमानपात्रग्रहणनिषेधः । ३४३ ग्रामान्तः, ग्रामपथि ज्ञातकादिभ्योऽवभाण्यावभाष्य पात्रयाचननिषेधः । ३४३-३४४ परिषद्गतज्ञातकादीन् उत्थाप्यावभाण्यावभाष्य पात्रयाचननिषेधः । ३४४-३४५ ५८-५९ पात्रनिश्रया ऋतुबद्धवर्षावासनिवासनिषेधपरकं सूत्रद्वयम् । ३४५ ६० पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशपरिसमाप्तिः। ३४६ ॥ इति चतुर्दशोदेशकः समाप्तः ॥१४॥ ॥अथ पञ्चदशोद्देशकः ॥ १-३ भिक्षोरन्यभिशून् प्रति-आगाढ-परुषा-ऽऽगाढपरुषमिश्रितवचननिषेधः । ३४७-३४८ एवं भिक्षोरन्यभिक्षूणामत्याशातनयाऽऽशातननिषेधः । ३४८-३४९ ५-६ सचित्ताम्रस्य परिभोग-विदशन-(चूषन)-निषेधपरकं सूत्रद्वयम् । ३४९ ७-८ सचित्ताम्रतत्पेशी-(चीरिका)-प्रभृतीनां परिभोगविदशननिषेधपरकं सूत्रद्वयम् । ३४९-३५० ९-१२ सचित्तप्रतिष्ठिताम्रपरिभोगविदशनतत्पेशिकादिपरिभोगविदशननिषेधपरकाणि चत्वारि सूत्राणि । ३५०-३५१ १३-६८ अन्यतीर्थिकगृहस्थाभ्यामात्मपादयोरामार्जनादिनिषेधपरकाणि तृतीयोदेशगमसदृशानि षट्पञ्चाशत्सूत्राणि । ३५१-३५२ ६९-७७ आगन्त्रागारादिषु १, उद्यानादिषु २, अट्टाऽट्टालिकादिषु ३, उदकादिषु ४, शून्यगृहादिषु ५, तृणगृहादिषु ६ यानगृहादिषु ७, पण्यगृहादिषु ८, गोणगृहादिषु ९ च उच्चारप्रस्रवणपरिष्ठापननिषेधपरका णि नव सूत्राणि । ३५२-३५६ ७८-७९ अन्यतीर्थिकगृहस्थेभ्योऽशनादिपात्रादिदाननिषेधपरक सूत्रद्वयम् । ३५७ ८०-१०३ पार्श्वस्थादिद्वादशभ्योऽशनादिदानस्य, तेभ्योऽशनादिग्रहणस्य च निषेधपरकाणि चतुर्विशतिसूत्राणि । ३५७-३५८ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy