SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ सू. सं. विषयः पृ. सं. १३-१६ अन्यतीर्थिकगृहस्थं प्रति आगाढ-परुषा-ऽऽगाढपरुषेतितदुभयवचनस्य, तयोरत्याशातनयाऽऽशातनस्य च निषेधपरकाणि चत्वारि सूत्राणि । ३१२-३१४ १९-३१ अन्यतीर्थिकगृहस्थानां कौतुककर्म-भूतिकर्मादिकरणनिषेधपरकाणिपञ्चदश सूत्राणि । ३१५-३१८ ३२ अन्यतीर्थिकगृहस्थानां मार्गपरिभ्रष्टानां मार्गादिप्रवेदननिषेधः । ३१८-३१९ ३३-३४ अन्यतीर्थिकगृहस्थानां धातुनिधिप्रवेदननिषेधः । ३१९-३२० ३५-४५ जलपात्राऽऽदर्शादिषु आत्मनो मुखादिदर्शननिषेधपरकाणिएकादश सूत्राणि । ३२१-३२२ ४६-४९ वमन-विरेचन-वमनविरेचनेतितदुभयाऽऽरोग्यप्रतिकर्मकरणनिषेधपरकाणि चत्वारि सूत्राणि । ३२२-३२३ ५०-६९ पार्श्वस्थकुशीलादीनां दशानां वन्दनप्रशंसनेतिद्वयनिषेधपरकाणि विंशतिसूत्राणि । ३२४-३२६ ७०-८३ धात्रीपिण्डादिचतुर्दशपिण्डपरिभोगनिषेधपरकाणि चतुर्दश सूत्राणि । ३२७-३२८ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशकपरिसमाप्तिः । ३२९ ॥ इति त्रयदोशोदेशकः समाप्तः ॥१३॥ ॥ अथ चतुर्दशोद्देशकः ॥ १-४ क्रौत-प्रामित्य-परिवर्ता-ऽऽच्छेद्यदोषदूषितदीयमानपात्रग्रहणनिषेधः। ३३०-३३५ गणिविशेषमुद्दिश्य स्थापितातिरेकपात्रस्य तमनापृच्छ्यान्यस्मै वितरण. निषेधः । ३३५-३३६ अतिरेकपात्रस्य परिपूर्णहस्ताद्यङ्गोपाङ्गक्षुल्लकादिभ्यो दाननिषेधः । एवं हस्ताद्यङ्गोपाङ्गहीनेभ्योऽतिरेकपात्रस्याऽदाननिषेधः । __३३८ अनला-(खण्डितावयवा दिविशेषणविशिष्टपात्रस्य धारणनिषेधः, तद्वियरीतस्याधारणनिषेधश्च । ३३८ १०-११ वर्णयुक्तपात्रस्य विवर्णकरणनिषेधः विवर्णस्यव वर्णयुक्तकरणनिषेधः । ३३९ १२-३१ 'मया नूतनं पात्रं लब्धम्' इति कृत्वा शोभानिमित्तं तस्य तैलादिम्रक्षणप्रभृतिनिषेधपरकाणि विंशतिसूत्राणि । ३३९-३४१ ८४ ८-९ अनला(खाण्ड શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy