SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ विषयः पृ.सं. सू. सं. १६-२९ काष्ठकर्मादीनां १६, वप्रादीनां १७, कच्छादीनां १८, ग्रामादीनां १९, प्रामादिमहानां २०, प्रामादिवधानां २१, ग्रामादिपथानां २२, ग्रामादिदाहानाम् २३, अश्वादिशिक्षणस्थानानाम् २४, अश्वादियुद्धस्थानानां २५, गोयूथिकादिस्थानानाम् २६, अभिषेकस्थानानां २७, डिम्बडमरादिस्थानानां २८, नानाविधमहोत्सवगतानां गानादि कुर्वतामशनादि भुञ्जतां स्यादिजनानां च २९, चक्षुषा दर्शनेच्छया मनसि विचारकरणस्यापि निषेधः । २९०-२९७ ऐहलोकिकपारलोकिकदृष्टादृष्टश्रुताश्रुतज्ञाताज्ञातरूपेषु परिष्वङ्गादिनिषेधः । २९८-२९९ ३१ प्रथमपौरुषीगृहीताहारस्य पश्चिमपौरुषीव्यतिक्रमणे निषेधः । २९९ अशनादेरर्द्धयोजनमर्यादाव्यतिक्रमणनिषेधः । ३३-३६ दिवागृहीतगोमयेन दिवा, दिवागृहीतगोमयेन रात्रौ, रात्रिगृहीतगोम येन दिवा, रात्रिगृहीतगोमयेन रात्रौ-कायत्रणस्याऽऽलेपन-विलेपननिषेधपरकाणि चत्वारि सूत्राणि । ३००-३०१ ३७-४० एवमेवालेपनजातेन कायव्रणस्यालेपनविलेपननिषेधविषयेऽपि चत्वारि सूत्राणि । ३०२ ४१-४२ अन्यतीथिंकगृहस्थद्वारा स्वोपधिवाहन-तन्निमित्ताशनादिदाननिषेधः। ३०२ ४३ गङ्गादिपञ्चमहानदीनां मासमध्ये एकद्विःकृत्व उत्तरणसंतरणनिषेधः । ३०३ ४४ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशकपरिसमाप्तिः। ३०४ ॥इति द्वादशोदेशकः समाप्तः ॥१२॥ ॥ अथ त्रयोदशोद्देशकः ॥ १-८ सचित्तसरजस्कादिविशेषणविशिष्टायां पृथिव्यां स्थानशय्यादिकरणनिषेधपरकाणि अष्टौ सूत्राणि ।। ३०५-३०८ १-११ दुर्बद्वदुनिक्षिप्तादिविशेषणविशिष्टे स्थूणादौ कुलिकादौ स्कन्धादौ स्थाननिषद्यादिकरणनिषेधपरकाणि त्रीणि सूत्राणि । ३०९-३११ १२ अन्यतीथिकादीनां शिल्पश्लोकादिशिक्षणनिषेधः । ३११-३१२ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy