SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ पृ. सं. २७८ स. सं. विषयः ७४-७७ दिवागृहीतस्य दिवसे, दिवागृहीतस्य रात्रौ, रात्रिगृहीतस्य दिवसे, रत्रिगृ हीतस्य रात्रौ परिभोगनिषेधपरकाणि चत्वारि सूत्राणि । २७१-२७२ ७८-७९ अशनादेः पर्युषितकरणस्य तादृशस्वल्पस्याप्यशनादेराहरणस्य च निषेधः । २७३ मांसमत्स्यादिभोज्यस्थाने तदाशया तत्पिपासयाऽन्यवसतौ रात्रिव्यतिक्रमणनिषेधः । २७३ ८१ निवेदनपिण्डपरिभोगनिषेधः । २७४ ८२-८३ यथाछन्दप्रशंसमवन्दननिषेधः । २७५ ८४-८६ अयोग्यज्ञातकप्रव्राजनोपस्थापनस्य तत्कृतवैयावृत्त्यस्य च निषेधः । २७६ ८७-९० सचेलकस्य सचेलमध्ये, अचेलमध्ये च, एवमचेलकस्य सचेलमध्ये अचेलमध्ये च संवसननिषेधः । २७७-२७८ पर्युषितपिप्पल्याद्याहारनिषेधः । ९२ गिरिपतनादिबालमरणनिषेधः । २७९-२८० पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशपरिसमाप्तिः। २८१ ॥ इत्येकादशोद्देशकः समाप्तः ॥११॥ ॥ अथ द्वादशोद्देशकः ॥ १-२ करुणाप्रतिज्ञया त्रसप्राणजातेस्तृणादिपाशेन बन्धननिषेधः बद्धस्य च मोचननिषेधः । २८२-२८३ अभीक्ष्णं प्रत्याख्यानभञ्जननिषेधः । २८४ सचित्तवनस्पतिकायसंयुक्ताहारनिषेधः । २८५ सलोमचर्मधारणनिषेधः । २८५ पर- (गृहस्थ)-वस्त्राछन्नतृणादिपीठकाधिष्ठाननिषेधः । २८५ निम्रन्थीसंधाट्या निर्ग्रन्थस्य गृहस्थद्वारा सीवननिषेधः । २८६ पृथिवीकायादेरल्पमात्रारम्भस्यापि निषेधः । २८६ सचित्तवृक्षारोहणनिषेधः । २८७ १०-१३ गृहस्थपात्रभोजन-तद्वस्त्रपरिधान-तन्निषद्योपवेशन तच्चिकित्साकरणनिषेधपरकाणि चत्वारि सूत्राणि । २८७-२८८ पुरःकर्मकृतहस्तादिनाऽशनादिग्रहणनिषेधः । २८८-२८९ गृहस्थान्यतीथिकानां शीतोदकपरिभोगयुक्तहस्तादिनाऽशनादिग्रहणनिषेधः । २८९-२९० na 5 w a voar an શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy