SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० ६ सू० २४-२७ मातृप्रामप्रकरणम् १६९ सूत्रम्-जे भिक्खू माउग्गामस्स मेहणवडियाए अप्पणो पाए आमज्जेज्ज वा पमज्जेज्ज वा आमज्जंतं वा पमज्जतं वा साइज्ज ॥सू० २४॥ छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया आत्मनः पादौ आमार्जयेद्वा प्रमार्जयेद्वा आमार्जयन्तं वा प्रमार्जयन्तं वा स्वदते ॥सू० २४॥ चूर्णी-'जे भिक्खु माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'अप्पणो पाए' आत्मनः स्वस्य पादौ चरणौ 'आमजेज्ज वा' आमार्जयेद्वा एकवारं वस्त्रादिना 'पमजेज्ज वा' प्रमार्जयेद्वा अनेकवारम् 'आमज्जंतं वां पमज्जंतं वा साइज्जइ' आमार्जयन्तं वा प्रमार्जयन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० २४ ॥ सूत्रम्- एवं तइयउद्देसे जो गमो सो चेव इहंपि मेहुणवडियाए णेयब्बो जाव जे भिक्खू माउग्गामस्स मेहुणवडियाए गामाणुगामं दूइज्जमाणे अप्पणो सीसदुवारियं करेइ करतं वा साइज्जइ ॥ सू० २५॥ ___ छाया-एवं तृतीयोद्देशके यो गमः स एव इहापि मैथुनप्रतिज्ञायां ज्ञातव्यः यावत् यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया ग्रामानुग्राम द्रवन् आत्मनः शीर्षद्वारिकां करोति कुर्वन्तं वा स्वदते ॥ सू० २५॥ चूर्णी- 'एवं तइयउद्देसए' इत्यादि । 'एवं तइयउद्देसए' एवं तृतीयोद्देशके 'जो गमो' यो गमः सूत्रप्रकारः 'सो चेव इहंपि मेहुणवडियाए णेयव्यो' स एव गमः इहापि षष्ठोद्देशके मैथुनप्रतिज्ञायामपि ज्ञातव्यः । कियत्पर्यन्तम् ! इत्याह-'जाव' इत्यादि, इतः पादसंबाहनसूत्रादारभ्य शीर्षद्वारिकासूत्रपर्यन्तानि सूत्राणि तृतीयोदेशकोक्तसूत्रवद् अत्रापि मैथुनप्रतिज्ञया व्याख्येयानि । अत्राह भाष्यकारः "पायप्पमज्जणाई, सीसदुवारांत जो गमो तइए। मेहुणवडियाए पुण, छठुद्देसंमि सो चेव ।। छाया-पादत्रमार्जनादि, शोर्षद्वारिकान्त यो गमस्तृतीयोद्देशके । मैथनप्रतिज्ञया पुनः षष्ठोद्देशके स एव ॥ अवचूरिः- 'पायप्पमज्जणाई इत्यादि सुगमम् ॥ सू० २५ ॥ सूत्रम्--जे भिक्खू माउग्गामस्स मेहुणवडियाए खीरं वा दहिं वा णवणीयं वा सप्पि वा गुलं वा खंडं वा सक्करंवा मच्छंडियं वा अन्नयरं वा पणीयं आहारं आहारेइ आहरंतं वा साइज्जइ ॥सू० २६॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy