SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे छाया-दिग्धं मलं स्वयमथाऽत्र पतेत् चित्रं-, तत्पातने यदि यतेत मुमुक्षुलोकः । शृङ्गारकामुकजनेषु च साधलोके, भेदः कियानहह ! संशयितं च चेतः ॥ स्वेदादिकं देहमलं निहरेत् स्वदेहतः । आज्ञाभङ्गादिकान् दोषान् प्राप्नुयान्नात्र संशयः ॥ अवचूरिः-'दिद्धं मलं' इत्यादि । अथ-अत्र देहे दिग्धं-लिप्त-शरीरसंग्नं मलं वृद्धिंगतं 'सत्' स्वयमेव पतेत्-शरीरात् पृथग् भवेत् तस्य-स्वयं पततो मलस्य पातने-निष्कासने, शृङ्गारिकजनो व्यवस्यति तथैव क्षुद्रकर्मणि मलनिष्कासने यदि मुमुक्षुलोकः साधुवों यतेत, अत्र चित्रं मन्ये । यः साधुर्मोक्ष यत्नतः साधयति, स यदि यत्नमास्थाय शरीरशोभामेव वर्द्धयेत्, शरीरशोभामेव साधयेत्-तदा शृङ्गारकामुकेषु जनेषु च पुनः साधुलोके कियान् भेदः ! को भेदः ? अहह (!) मदीयं चेतः संशयितम् , यथा न संभावयामि यत् शरीरशोभासंलग्नो मुनिर्णोक्षं साधयिष्यतीति । इत्थंमुहुर्मुहुः शास्त्रतत्त्वविद्भिर्बोध्यमानोऽपि यदि भिक्षुः स्वेदेहत स्वदादिकं देहमलम् उपलक्ष णात्कणे-नेत्रादिमलं निहरेत् , तदा-आज्ञाभङ्गादिकान् दोषान् प्राप्नुयात् , अत्र सन्देहो न मन्तव्यः ॥सू० ७०॥ सूत्रम्-जे भिक्खू गामाणुगामं दूइज्जमाणे अप्पणो सीसदुवा. रियं करेइ करेंतं वा साइज्जइ ॥ सू० ७१॥ __छाया-यो भिक्षुामानुग्राम द्रवन्-आत्मनः शीर्षद्वारिकां करोति कुर्वन्तं वा स्वदते ॥ सू० ७१॥ चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'गामाणुगामं दूहज्जमाणे' ग्रामानुग्रामं द्रवन्-एकस्माद् ग्रामाद् ग्रामान्तरं गज्छन् , शिशिरऋतौ-ग्रीष्मऋतौ च शीत-धर्मंवारणार्थं 'अप्पणो' आत्मनः, 'सीसवारियं' शीर्षद्वारिका -शीर्षस्य मस्तकस्य द्वारिका आवरकां, शीर्षाऽऽवरणमिति यावत् । साध्वी तु मस्तकं 'धूंघट' इति लोकप्रसिद्धेनाऽवगुण्ठयितुं शक्नोतीत्यपवादः । 'करेइ' करोति, आतपः शीतं वा मा बाधतामिति बुद्धया येन केनापि साधनेन मस्तकमाछादयति । 'करेंतं वा साइज्जई' कुर्वन्तं वा स्वदते । यो हि भिक्षुर्मासकल्पं परिसमाप्य ग्रामाद्ग्रामान्तरं गच्छन् स्वात्मनः शिरसि वस्त्रादिना छत्रवत् प्रावरण-मवगुण्ठनं करोति तथा कुर्वन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति ॥ सू० ७१॥ अत्राह भाष्यकार:भाष्यम्- मत्थे पावरणं असे, करेमाणेऽवरोवणं । गिहिस्स लिंगमन्नस्स, करंतो दोसभा हवे ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy