SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे सूत्रम्-जे भिक्खू अप्पणो दंते फुमेज्ज वा रएज्ज वा फुतं रएंतं वा खाइज्जइ ॥सू० ५२॥ _ छाया-यो भिक्षुरात्मनो दन्तान् फूत्कुर्याद्वा रज्जयेद्वा फूत्कुर्वन्तं वा रज्जयन्तं वा स्वदते ॥ सू०५२॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो दंते' आत्मनो दन्तान् 'फुमेज्ज वा' फूत्कुर्यात् मुखवायुना 'रएज्ज वा' रञ्जयेद्वा-रागादिद्रव्येण स्वदन्तान् रागयुक्तान् कुर्यात् । तथा 'फुमेंतं वा रएंतं वा साइज्जइ' फूत्कुर्वन्तं वा रजयन्तं स्वदते स प्रायश्चित्तभागू भवति । तस्याज्ञाभङ्गादयो दोषा भवन्ति । दन्तानां फूत्कारे वायुकायविराधना भवति रञ्जनेऽनेके दोषा उक्ता अतस्तान्न फूत्कुर्यात् न वा रञ्जयेत् ॥ सू० ५२॥ सूत्रम्-जे भिक्खू अप्पणो ओढे आमज्जेज्ज वा पमज्जेज्ज वा आमज्जंतं वा पमज्जंतं वा साइज्जइ ॥सू० ५३॥ सूत्रम्--एवं ओठे पायगमओ भाणियब्वो जाव फुमेज्ज वा रएज्ज वा, फुतं वा रएंतं साइज्जइ ॥ सू० ५४-५८॥ छाया-यो भिक्षुः आत्मन ओष्ठौ-आमार्जयेद्वा प्रमार्जयेद्वा आमार्जयन्त वा प्रमाजयन्तं वा स्वदते ॥सू० ५३|| ___एवम्-ओष्ठे पादगमको भणितव्यो यावत्फूत्कुर्याद्वारञ्जयेद्वा, फूत्फुर्वन्तं वा रज - यन्त वा स्वदते ॥ सू० ५४-५८॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो ओढे' आत्मनःऔष्ठी, 'आमज्जेज्ज वा' आमार्जयेत्-एकवारं वस्त्रादिना ओष्ठयोः प्रमार्जनं कुर्यात् 'पमज्जेज्ज वा' प्रमार्जयेद्वा-अनेकवारं प्रमार्जनं कुर्यात् । 'आमज्जतं वा पमज्जंतं वा साइज्जई' आमजयन्तं वा प्रमाजयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ५३॥ एवं ओटे इत्यादि । ‘एवं ओट्टे' एवम्- अनेन प्रकारेणोष्ठे-ओष्ठविषयेऽपि 'पायगमओ' पादसूत्रोको गमकः प्रकारः 'भाणियव्यो' भणितव्यः 'जाव फुमेज्ज वा-रएज्ज वा' यावत्-फूत्कुर्याद्वारञ्जयेद्वार, ‘फुमेंतं वा रएतं वा साइज्जइ' फूत्कुर्वन्तं वा रञ्जयन्त वा स्वदते ॥सू० ५४-५८॥ तथाहि-"जे भिक्खू अप्पणो ओढे संवाहेज्ज वा पलिमद्देज्ज वा संवाहेंतं वा पलिमतं वा साइज्जइ ॥सू० ५४॥ जे भिक्खू अप्पणो ओढे तेल्लेण वा घएण वा वसाए वाणवणीएण वा, मंखेज्ज वा भिलिंगेज्ज वा मखंत वा भिलिंगेंतं वा साइज्जइ ॥सू०५५।। શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy