SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १०० निशीथसूत्रे सूत्रम्--जे भिक्खू अप्पणो पाउकिमियं वा कुच्छिकिमियं वा अंगुलीए निवेसिय निवेसिय णीहरइ, णीहरंतं वा साइज्जइ । सू० ४०॥ छाया-यो भिक्षुः आत्मनः पायुकृमिकं वा कुक्षिकृमिकं वाऽगुल्यां निवेश्य-निवेश्य निर्हरति, निर्हरन्तं वा स्वदते ॥ सू० ४० ॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू यो भिक्षुः 'अप्पणो पाउकिमियं वा' आत्मनः पायुकृमिकं वा स्वगुदास्थितक्षुद्रजीवान् -'कुच्छिकिमियं वा' कुक्षिकृमिकम् , तत्रकुक्षावुदरे भवान् - लघुजीवान 'अंगुलीए निवेसिय निवेसिय' अङ्गुल्यां निवेश्य निवेश्य-स्वाङ्. गुलीमन्तः पायौ-कुक्षौ वा प्रवेश्य प्रवेश्य 'णीहरइ' निर्हरति-निष्कासयति ‘णीहरंत वा साइज्जइ' निहरन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनादोषा भवन्ति । तत्र विधिनाऽविधिना निष्कासने जीवानां विराधनसंभवेन संयमविराधनम् । तथा-कदाचित् देहक्षतौ स्वात्मविराधनम् । तस्मात्कारणात् संयमार्थिना कदाचिदपि कृमीणां निर्हरणं न कर्त्तव्यम् , किन्तु-समभावेन कृमिबाधाजनितं दुःखं सर्वदाऽदीनभावेनाऽधिसोढव्यम् , इति ॥ सू० ४०॥ सूत्रम्--जे भिक्खू अप्पणो दीहाओ णहसीहाओ कप्पेज्ज वा संठवेज्ज वा कप्पंतं वा संठवंतं वा साइज्जइ । सू० ४१॥ __ छाया-यो भिक्षुः आत्मनो दीर्घाः नखशिखाः कल्पेत वा संस्थापयेद्वा कल्पयन्तं वा संस्थापयन्तं वा स्वदते ॥ सू० ४१ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः, 'अप्पणो दीहाओ' आत्मनो दीर्घा अतिवर्द्धमानाः 'नहसिहाओ' नखशिखाः-नखाग्रभागान् 'कप्पेज्ज वा' कल्पेतकर्तयेत् , 'संठवेज्ज वा' संस्थापयेत् -संस्कुर्यात् रागादिना, 'कप्तं वा संठवेंतं वा साइज्जई' कल्पमानं-कर्त्तयन्तं संस्थापयन्तं संस्कुर्वन्तं वा स्वदतेऽनुमोदते स प्रयश्चित्तभागू भवति । तस्याऽऽज्ञाभङ्गादयो दोषा भवन्ति । इत आरभ्यैकोनपञ्चाशत्सूत्रं यावत्-जिनकल्पिकमधिकृत्य ज्ञातव्यम् ॥ सू० ४१॥ मूलम्-एवं-दीहाइं बत्थिरोमाइं० ॥४२॥ दीहाइं चक्खुरोमाइं० ४३ दीहाइं जंघरोमाइं०॥४४॥ दीहाइं कक्खरामाई ॥४५॥ दीहाई मंसुरोमाइं०॥४६॥ दीहाई केसाई० ॥४७॥ दीहाई कण्णरामाइं० ॥४८॥ एवं नासारोमाइं० ॥सू० ४९॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy