SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ सू. सं. १८-१९ २० १-३ २०४ विषयः राजादीनां संनिधिसंचयात् क्षीरदध्यादीनाम् उत्सृष्टपिण्डादीनां च ग्रहणनिषेधः। १९९-२०० पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुदेशसमाप्तिः। २०१ ॥ इत्यष्टमोद्देशकः समाप्तः ॥८॥ ॥ अथ नवमोद्देशकः ॥ राजपिण्डग्रहण-तत्परिभोग-राजान्तःपुरप्रवेशनिषेधः । २०२ राजान्तःपुरिकां प्रति राजान्तःपुरतो भिक्षानयनकथननिषेधः। २०३-२०४ राजान्तःपुरतो भिक्षामानीय तुभ्यं ददामीति वदन्त्या अन्तःपुरिकाया वचनस्वीकरणनिषेधः । राज-क्षत्रिय-मुदित-मूर्धामिषिक्तानां द्वौवारिकादिभक्तग्रहणनिषेधः । २०५ पूर्वोक्तराजादीनां कोष्ठागारशालादिषड्दोषस्थानेषु परिज्ञानप्रच्छन-गवेषणमन्तरेण प्रवेशनिष्क्रमणनिषेधः ।। २०६-२०७ राजादीनां गच्छतामागच्छतामवलोकनेच्छया पदन्यासविचारनिषेधः । २०७-२०९ एवमेतेषां स्त्रीणामवलोकनेच्छया पदन्यासविचारनिषेधः २०९-२१० पूर्वोक्तानां राजादीनां मांसादिखादनार्थ बहिनिर्गतानामशनादिग्रहणनिषेधः। २१० राजादीनां बलवर्धकाशनादि दृष्ट्वाऽनुत्थितायां सभायां तदशनादिग्रहणनिषेधः २११ राजक्षत्रियादिनिवासासन्नप्रदेशे विहरणस्वाध्यायादिसर्वकार्यकरणनि० । राजादीनां विजययात्रासंप्रस्थितानामशनादिग्रहणनिषेधः । एवं यात्राप्रतिनिवृत्तानामपि राजादीनामशनादिग्रहणनिषेधः । २१४ एवं नदीयात्रा-गिरियात्रा-संप्रस्थितानां ततः प्रतिनिवृत्तानां च राजादीनामशनादिग्रह्णनिषेधः । २१४ राजादीनां महाभिषेके वर्तमाने तत्र प्रवेशनिर्गमननिषेधः । २१४ राजादीनां चम्पादिदशराजधानीषु द्वित्रिःकृत्वो निष्क्रमणप्रवेशनिषेधः। २१४-२१६ २१२ २१३ १५-१८ २० શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy