SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ सू. सं. १-२६ २७ १-९२ ९३ १-९ १० ११ x x x x १२ १३ १४ १५ १६-१७ ॥ अथ षष्ठोद्देशकः ॥ विषयः मातृग्राम-मैथुनप्रतिज्ञेतिपदद्वयमधिकृत्य तद्विषयकनिषेधपरकाणि षडूविंशतिसूत्राणि । प्र. सं. १५९ - १७० १७० उपरोक्तपापस्थानप्रतिसेविनां प्रायश्चितप्रदर्शनपूर्वक मुद्देशकसमाप्तिः । ॥ इति षष्ठोदेशकः समाप्तः ||६|| ॥ अथ सप्तमोदेशकः ॥ षष्ठोदेशवदेव मातृग्राम मैथुप्रतिज्ञेतिपदद्वयमधिकृत्य तद्विषयकनिषेध - परकाणि द्विनवतिसूत्राणि । उपरोक्त पापस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वक मुद्देशकसमाप्तिः । ॥ इति सप्तमोद्देशकः समाप्तः ॥७॥ ॥ अथाष्टमोद्देशकः ॥ एकाकिन्या स्त्रिया सह आगन्त्रागारादिषु केषुचिदपि स्थानेषु विहारस्वाध्यायाशनाद्यशनोच्चारप्रस्रवणपरिष्ठापनानार्य निष्ठुरादिकथाकथ निषेधपरकाणि नव सूत्राणि । रात्रौ विकाले वा स्त्रीमध्यगततत्संसक्ततत्परिवृतस्य प्रमाणातिक्रमेण कथाकथन निषेधः । શ્રી નિશીથ સૂત્ર १७१-१८७ १८७ १८८ - १९२ १९२-१९३ १९४-१९५ भिक्षोः स्वगणीयपरगणीयनिर्ग्रन्ध्या सह विहारे पुरतः पृष्ठतो गमनेऽवहतमनः संकल्पादिविशेषणविशिष्टस्य स्वाध्यायाशनादि - करणोच्चारप्रवणपरिष्ठापनानार्य निष्ठुरादिकथाकथननिषेधः । १९३-१९४ ज्ञातकाज्ञातकादीनामुपाश्रयान्तो रात्रौ संवासननिषेधः । ज्ञातकादीन् रात्रौ संवास्य तमाश्रित्य उपाश्रयाद्वहिर्निष्क्रमणप्रवेशनि० । १९६ रात्रौ उपाश्रये संवासेच्छुज्ञातकादीनामप्रतिषेधे प्रायश्चितम् । राज-क्षत्रिय-मुदित-मूर्धाभिषिक्तानामिन्द्र महादिमहोत्सवस्थितानां भिक्षा ग्रहण निषेधः । १९६ १९६-१९८ एवं पूर्वोक्तानां राजादीनामुत्तरशालादिषु विचरतां हयशालादिगतानां भिक्षा ग्रहणनिषेधपरकं सूत्रद्वयम् । १९८-१९९
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy