SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ सू. सं. १४८ १-११ १२ १३ १५-२२ २३-२४ २५ २६--३४ ३५-३६ ३७-६१ ६२-६४ ६५ ६६-६८ ६९ ७०-७९ ८० विषयः गुपविश्य भोजनार्थ च कथननिषेधः । पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तकथनपूर्वकमुदेशक परिसमाप्तिः । ६ ॥ इति चतुर्थोदेशकः समाप्तः ||४|| ॥ अथ पञ्चमोद्देशकः ॥ सचित्तवृक्षमूलाधः कायोत्सर्गादिसर्वसाधुक्रियानिषेधः । स्वसंघाट्या अन्यतीर्थिकादिना सीवननिषेधः । एवं स्वसंघाट्या दीर्घसूत्रकरणनिषेधः । पिचुमन्दादिवृक्षपत्राणे अचित्तशीतोष्ण जलेन विलोड्या हारकरण निषेधः । प्रातिहारिक सागारिक सत्कपाद प्रोञ्छनकादीनां यथाकथितसमयवैपरीत्येन प्रत्यर्पणनिषेधः, प्रातिहारिकसागारिकसत्कशय्यासंस्तारकस्य प्रत्यर्पणानन्तरं द्वितीयवारमनुज्ञामन्तरेण तदधिष्ठाननिषेधः । राणादिसूत्रेण दीर्घसूत्रकरणनिषेधः । सचित्त-चित्र-विचित्र-दारुदण्डादीनां प्रत्येकेषां करण-धरणपरिभोग निषेधः । नवनिवेशित प्रामादिलोहाकरादिषु अशनादिग्रहणनिषेधः । मुखवीणिकादिकरण-वादन- तथाविधान्यानुदीर्णशब्दोदीरण निषेधः । पृ. सं. १३४ १३४ - १३५ શ્રી નિશીથ સૂત્ર १३६ १३९ १४० १४० १४१ १४१-१४३ वस्त्राद्यलाबुप्रभृतिपात्र-दण्डकादीनां सत्यपि कार्यक्षमत्वे तेषां छेदन भेदन - परिभञ्जनं कृत्वा परिष्ठापननिषेधः । १४४-१४५ १४५ - १४६ १४७-१४८ १४८-१४९ १४९ - १५१ औदेशिक सप्राभृतिक-सपरिकर्म वसतिप्रवेशनिषेधः । १५१-१५२ असांभोगिकैः सहाहारादिकरणे तत्प्रत्यया क्रिया न भवतीतिप्ररूपणनिषेधः, १५२ १५३ - १५४ अतिरेकप्रमाणरजोह रणधरणनिषेधः । १५५ रजोहरणस्य शीर्षकरण बन्धन (दिनिषेधपरकाणि दश सूत्राणि । १५५-१५८ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तकथनपूर्वकमुद्देशकपरिसमाप्तिः । १५८ ॥ इति पञ्चमोदेशकः समाप्तः ॥ ५ ॥
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy