SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सू. सं. २१-३० ३१ १-४ ५-६ ७-९ १०-११ १२-१३ १४ विषयः राजादीनां क्षत्रियादि-नटा-यश्वादि-पोषक-दमक -मर्दक-मार्जकाऽऽरोहकसाहकादि- वर्ष धरादि - कुब्जादिदासी रूपपरनिमित्तनिष्कासिता शनादिग्रहणनिषेधपर काणि दश सूत्राणि । पूर्वोक्त प्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वक मुद्देशकपरिसमाप्तिः । २४-२७ एवम् अनुद्घातिकमाश्रित्य चत्वारि सूत्राणि । २८-- ३१ एवमेव उद्घातिकानुद्घातिकसंमिश्रणमाश्रित्य चत्वारि सूत्राणि । उद्गतवृत्तिका नस्तमितमनः संकल्पस्य संस्तृत निर्विचिकित्सा संपन्नस्य गृहीतानादेरनुद्गताऽस्तमित परिज्ञाने तत्परिभोगनिषेधः । ३२ ३६ ३३ एवं संस्तृत विचिकित्सा संपन्नस्य तज्ज्ञाने गृहीताशनादेः परिभोगनिषेधः । ३४-३५ एवमेव असंस्तुतनिर्विचिकित्सा संपन्नसंस्तृत विचिकित्सा संपन्नविषयकं ॥ इति नवमोदेशकः समाप्तः ॥ ९ ॥ ॥ अथ दशमोद्देशकः ॥ भदन्तं (आचार्योपाध्यायपर्यायज्येष्ठं ) प्रति आगाढपरुषतदुभयबचनात्याशातनाकरणनिषेधः । २२३-२२५ अनन्त काययुक्ताहाराधाकर्माहारनिषेधः । २२६-२१८ अतीत वर्त्तमाना-नागतनिमित्तकथन निषेधः । २२९-२३० शैक्षस्य विपरिणमनापहरण निषेधः । २३१-२३३ दिशस्य ( आचार्योपाध्यायप्रवर्त्तिनीप्रभृतेः) विपरिणमनापहरणनिषेधः २३४ - २३६ अन्य गच्छीया देशस्यागमनकारणपृच्छामन्तरेण त्रिरात्रादधिक संवासननिषेधः । २३६-२३७ १५ २३८ एवं साधिकरणान्युपशमित कलहस्य त्रिरात्रादधिकसंवासननिषेधः । १६-१९ उद्घातिकानुद्घातिकविषये वैपरोत्येन कथनप्रायश्चित्ताऽदाननिषेधः २३९-२४० २०-२३ उद्घातिकमुद्धा तिकहेतुमुघातिकसंकल्पं तत्सर्वविशेषणविशिष्टं च श्रुत्वा तैः सह संभोगनिषेधः । पृ.सं. सूत्रद्वयम् । रात्रौ विकाले च मुखसमागतसपानसभोजनोद्गालप्रत्यव गिलननिषेधः । २१६-२२१ શ્રી નિશીથ સૂત્ર २२२ २४१ - २४२ २४२ २४२ २४३ २४४ २४५ - २४६ २४६
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy