SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० ३ सू० ३६-३९ कायगतगण्डादीनामुच्छोलनादिनिषेधः ९७ सूत्रम्-जे भिक्खू अप्पणो कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं आच्छिदित्ता विच्छिदित्ता पूयं वा सोणियं वा नीहरित्ता विसोहित्ता सीओदगविय. डेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छोलेंतं वा पधोतं वा साइज्जइ ॥ सू० ३६ ॥ __छाया-यो भिक्षुः आत्मनः काये गण्डं वा पिलकं वा अरतिकां वा अों वा भगन्दरं वा अन्यतरेण तीक्ष्णेन शस्त्रजातेन, आच्छिद्य विच्छिद्य पूयं वा शोणितं वा निहत्य विशोध्य, शीतोदकविकटेन वा उष्णोदकविकटेन वा, उच्छोलेद्वा प्रधावेद्वा, उच्छोलन्तं वा प्रधावन्तं वा स्वदते ॥ सू० ३६ ।! ___चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो कायंसि' आत्मनः काये 'गंडं वा' गण्डं-कण्ठमालां वा, 'पिलगं वा'-पादवणं वा 'अरइयं वा' अरतिकां वा-लघुवणजालरूपाम् 'असियं वा' अशों वा 'भगंदलं वा' भगन्दरं वा 'अन्नयरेणं तिक्खेणं सत्यजाएणं' अन्यतरेण तीक्ष्णेन शस्त्रजातेन 'आच्छिदित्ता विच्छिदित्ता' आच्छिद्य विच्छिद्य, ततो निर्गलन्तं पूयं वा 'सोणियं वा' शोणितं वा 'नीहरित्ता' नि त्य-निष्कास्य 'विसोहिता' विशोध्य, तदनन्तरम् 'सीओदगवियडेण वा' शीतोदकविकटेन वा-अचित्तशीतोदकेन- तण्डुलादिधावनजलेन वा, 'उसिणोदगवियडेण वा' उष्णोदकविकठेन-अचित्तोष्णोदकेन, 'उच्छोलेज्ज वा' उच्छोलेत्-एकवारमल्पं वा प्रक्षालयेत् , 'पधोवेज्ज वा प्रधावयेत्-अनेकवारमधिकं वा प्रक्षालयेत् । तथा-उच्छोलेंतं वा पधोवेंतं वा साइज्जइ' उच्छोलन्तं वा प्रधावन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति, भवन्ति च तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनादोषाः, तस्मात्तथा न कर्त्तव्यं भिक्षुणा ॥ सू० ३६ ॥ सूत्रम्-जे भिक्खू अप्पणो कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं आच्छिदित्ताविच्छिदित्ता णीहरेत्ता विसोहेत्ता उच्छोलित्ता पधोवित्ता अन्नयरेणं आलेवणजाएणं आलिंपेज्ज वा विलिंपेज्ज वा, आलिंपेंतं वा विलितं वा साइ ज्जइ ॥ सू० ३७॥ छाया-यो भिक्षुः आत्मनः काये-गण्डं वा पिलकं वा अरतिकां वा अशी वा भगन्दरं वा अन्यतरेण तीक्ष्णेन शस्त्रजातेन, आच्छिद्य विच्छिद्य निहत्य विशोध्य उच्छोल्य શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy