SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे अत्राह भाष्यकार:भाष्यम्-वणं च दुविहं णेज्ज, साभावियमथेयरं । साभावियं देहजाय, सत्थाइजमथेयरं ॥ छाया-व्रणं च द्विविधं ज्ञेयं स्वाभाविकमथेतरत् । स्वाभाविकं देहजातं शस्त्रादिजमथेतरत् ॥ अवचूरिः-'वणं च' इत्यादि । शरीरसंबन्धि व्रणं द्विविधं-द्विप्रकारकं भवति। तत्रैक स्वाभाविकं-बाह्यकारणरहितं सत्--जायमानम् । अथेतरत्-इतोऽत्यत् द्वितीयम् इति ज्ञेयम् । तत्रस्वाभाविकं देहस्थितदोषतो जायमानम् आन्तरिकदोषमूलकमित्यर्थः, कुष्ठ-(कोढ)-दद्रु-(दाद) पामा-(खुजली)-इति लोकप्रसिद्ध गण्डमालादिकं च । अथेतरत्-इतो द्वितीयं शस्त्रादिजातमागन्तुकम् , आदिपदात्-खड्ग-कण्टक-स्थाणु-प्रभृतिवस्तुजातसंबाधाजनितानां संग्रहः । एतेषां वणानां मध्यादन्यतममपि व्रणं एकवारमनेकवारं वाऽऽमार्जनादिकं करोति स प्रायश्चित्तभाग भवति, तस्याज्ञाभङ्गादयो दोषा भवन्ति । अत्र गुरोरुपदेशो यथा "न रोदनं हन्त ! पितर्न मातरालप्य ताडयः शिरसः प्रदेशः । प्रसन्नचित्तेन तदीयतीव्र-संवेदनायाः सहनं क्रियेत" ॥१॥ प्रसन्नमनसा रोगसंजाततीवसंवेदनायाः सहनमेव कार्यम् , न तु हा पितः ! हा मातः ! इति मुहुर्मुहुरालप्य रोदनं कार्यम्, न वा शिरसो मस्तकस्य प्रदेशो भागस्ताडनीयः । जिनकल्पिकपरकमिदं सूत्रम् , स्थविरकल्पिकस्य तु कारणवशात् व्रणस्य आमार्जनप्रमार्जनादिकं निरवद्यतया कर्तुं कल्पते ॥ सू० २८-३३॥ सूत्रम्--जे भिक्खू अप्पणो कार्यसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अन्नयरेण तिक्खेण सत्थजाएण आच्छिदज्ज वा विच्छिदेज्ज वा, आच्छिदंतं वा विच्छिदंतं वा साइज्जइ ॥ सू०३४॥ छाया-यो भिक्षुः आत्मनः काये गण्डं वा पिलकं वा अरतिकां वा अर्शो वा भग न्दरं वा अन्यतरेण तीक्ष्णेन शस्त्रजातन, आछिन्द्याह्ना विच्छिन्द्याद्वा आच्छिन्दन्तं वा विच्छिन्दन्तं वा स्वदते ॥ सू० ३४॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो कायंसि' आत्मनः काये-स्वशरीरे 'गंडं वा' गण्डं वा तत्र-गण्डो नाम य उच्चप्रदेशात् नीचप्रदेशं गच्छति स व्रणः गण्डमाला-कण्ठमालेति लोकप्रसिद्धः, तम् , तथा--पिलकं वा पादत्रणम् , 'अरइयं वा' अरतिकां वा-यस्या वेदनया मनसि अरतिरुत्पद्यते, शरीरे रक्तविकारेण जायमानलघुवणपुञ्ज શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy