SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० ३ सू० ८-९ निषेधानन्तरं पुनरनुवर्त्य याचन निषेधः ८३ वसहेसु वा' पर्यावसथेषु वा परिव्राजकावसथेषु 'कोऊहलडियाए पडियागयं समाणं' कौतूहलप्रतिज्ञया प्रत्यागतां सतीम्-कौतुकार्थ दर्शनार्थं संशयादिच्छेदनार्थं धर्मश्रवणार्थं वा समागताम् 'अण्णउत्थिणि वा गारत्थणि वा' अन्ययूथिकीं गृहस्थिनीं वा 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनादिचतुर्विधाहारम् 'ओभासिय - ओभासिय' अवभाष्याऽवभाष्य उच्चैः सम्बोधनं कृत्वा 'जायइ' याचते 'जायंत वा साइज्जइ' याचमानं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ७ ॥ सूत्रम् — जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहा - वइकुलेसु वा परियावसहेसु वा कोऊहलपडियाए पडियागया समाणा अण्णउत्थिणीओ वा गारत्थिणीओ वा, असणं वा पाणं वा खाइमं वा साइमं वा ओभासिय- ओभासिय जायइ, जायंतं वा साइज्जइ ॥ सू० ८|| | छाया— यो भिक्षुः आगन्वागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेषु वा कौतूहलप्रतिज्ञया प्रत्यागताः सतीः अन्ययूथिकीर्वा गार्हस्थिकीर्वा अशनं वा पान वा खाद्य वा स्वाद्यं वा अवभाष्याऽवभाष्य याचते याचमानं बा स्वदते ॥८॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आगंतागारेसु वा' आगन्त्रागारेषु 'आरामागारेसु वा' आरामागारेषु 'गाहावइकुलेसु वा' गाथापतिकुलेषु 'परियावसहेसु वा' पर्यावसथेषु-परिव्राजकावसथेषु 'कोहलपडियाए' कौतूहलप्रतिज्ञया 'पडियागया समाणा' प्रत्यागताः सतीः 'अन्नउत्थिणीओ वा' अन्ययूथिकोर्वा 'गारस्थिणीओ वा' गार्हस्थिकोर्वा 'असणं वा ' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खायं वा 'साइमं वा' स्वाद्यं वा, 'ओभासिय- ओभासिय' अवभाष्यावभाष्य उच्चस्वरैः उद्घोष्य परतीर्थिक स्त्रियो गृहस्थस्त्रियो वा 'जाय' याचते 'जायंत वा साइज्जइ' याचमानं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ।। सू० ८ ॥ अत्राह भाष्यकारः- भाष्यम् - पुरिसाणं गमो बुत्तो, पंचमे छट्टगे जहा । सत्तममत्तेसु, इत्थीणेगपुहुत्तओ || छाया - पुरुषाणां गमः प्रोक्तः पञ्चमे षष्ठके यथा । सप्तमाष्टमसूत्रयोः स्त्रीणामेकपृथक्त्वतः ॥ अवचूरि : - 'पुरिसाणं' - इत्यादि । यथा येन प्रकारेण पञ्चमे षष्ठे वा सूत्रे पुरुषाणामागन्तुकादीनां धर्मशालादौ स्थितानामन्ययूथिकानां गृहस्थानां वा एकस्य बहूनां वा समी શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy