SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका कालोवर्णन चेलपेटेव सुसंपरिगृहीता=बहुमूल्यवस्त्रमञ्जूषेव मनागप्यविचलतया स्वायत्तीकृता सा-पूर्वोक्तगुणविशिष्टा काली देवी श्रेणिकेन राज्ञा स्वपतिना सार्द्ध विपुलान् बहून् नानाविधान् भोगान्–शब्दादिविषयान् भुञ्जाना-अनुभवन्ती विहरति-आस्ते स्म ॥११॥ तीसेणं कालीए देवीए पुत्ते काले नाम कुमारे होत्था, सोमालपाणिपाए जावसुरूवे ॥१२॥ छाया तस्याः स्वलु काल्याः देव्याः पुत्रः कालो नाम कुमारोऽभवत् , मुकुमारपाणिपादः यावत् सुरूपः ॥ १२ ।। टीका'तीसेणं' इत्यादि । तस्याः काल्या देव्याः पुत्रः कालो नाम मिट्टीका तेलपात्र ऐसा सुन्दर होता है कि जिसको दृष्टिदोषसे बचानेके लिये गुप्त रखते हैं, इसी प्रकार वह सुगोपित थी, बहु मूल्य वस्त्रवाली पेटीके समान सर्वथा सुपरिगृहीता थी। ऐसे विशिष्ट गुणवाली काली महारानी श्रेणिक राजा के साथ अनेक प्रकारके शब्दादि विषयोंका अनुभव करती हुई रहती थी ॥११॥ 'तीसेणं' इत्यादि। उस काली महारानी के कोमल कर चरण वाला સુરક્ષિત હતી. કેઈ દેશમાં માટીનું તેલ પાત્ર એવું સુંદર હોય છે કે જેને દૃષ્ટિ દોષથી બચાવવા માટે ગુપ્ત રાખે છે તેની પેઠે આ પણ સુગોપિત હતી. કિંમતી વસ્ત્રવાળી પેટીની પેઠે સર્વથા રાજાથી સુપરિગ્રહીતા હતી. એવા વિશિષ્ટ ગુણવાળી કાલી મહારાણ શ્રેણિક રાજાની સાથે અનેક પ્રકારના શબ્દાદિ વિષયને અનુભવ કરતી રહેતી હતી. ૧૧ 'तोसेण' त्याह. ते ही भडाणा म साथ ५॥ पाणी, तथा શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy