SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ निरयावलिकासूत्र अनुमता भाण्डकरण्डकसमाना तैलकेलेव सुसंगोपिता वेलपेटेव सुपरिगृहीता सा काली देवी णिकेन राज्ञा सार्द्धं विपुलान् भोगभोगान् भुञ्जाना विहरति । ४४ , इष्टा = अभिलपणीया पातिव्रत्यादिगुणबाहुल्यात् कान्ता कमनीया, प्रिया - पेमवती सदाप्रेमविषयत्वात् किमन्यदर्शनेनेति परिणामजनिका, मनोज्ञापतिमनोविनोदिनी, भावतः पतिभाववती, स्वरूपतः शोभना । नामधेयाप्रशस्तनामवती, नामधार्या, इति वा छाया, तत्र नाम धार्य-हृदि धरणीयं यस्याः सा तथा । वैश्वासिका = सर्वथा विश्वसनीया, सम्मता - सम्मानयोग्या तत्कृतगृहकार्याणां संमतत्वात्, बहुमता=पतिदासीदासादिसकलपरिजनसम्मानिता, अनुमता = सकलकार्यानुमतिग्रहणयोग्यत्वात् सकलकुटुम्बसमदर्शिनी विप्रियकरणेऽप्यनुकूलेत्यर्थः, भाण्डकरण्डकसमाना- आभरणकरण्डकतुल्या भूषणकरण्डकवत्पतिसुरक्षितेत्यर्थः, तैलकेलेव सुसंगोपिता - तैलकेला देशविशेषप्रसिद्धो मृण्मयस्तैलभाजनबिशेषः, सोऽतिसौन्दर्येण दृष्टिदोषसंभवाद् भङ्गभयाच्च सुष्ठु संगोप्यते, एवं सा, करनेके कारण 'प्रिया' थी । राजाके मन प्रसन्न करनेके कारण 'मनोज्ञा' थी तथा प्रशस्त नामवाली थी, उसका नाम हृदयमें धारण करने योग्य था । शील आदि गुणके कारण विश्वास योग्य थी । पतिके मनके अनुकूल कार्य करनेसे संमान योग्य थी. सकल कुटुम्बके हित करनेसे 'बहुमता' थी, सब कार्य पतिकी संगतिसे करनेके कारण 'अनुमता' थी, भूषणकरंडकके समान 'सुरक्षिता' थी । किसी देश में 'प्रिया' हुती. रान्ननु मन प्रसन्न अश्वावाणी होवाथी 'मनोज्ञा' हुती. तथा प्रशस्त નામવાળી હતી અથવા તેનું નામ હૃદયમાં ઘારણ કરવા ચેાગ્ય હતું. શીલ અદિ ગુણ્ણા વડે વિશ્વાસપાત્ર હતી. પતિના મનને અનુકૂળ કાર્ય કરવાથી સન્માનયેાગ્ય हती. सम्ब टुंभनु हित अश्वाथी 'बहुमता' हुती. मघां भर्य पतिनी संभतिथी रवाने आरो 'अनुमता' हती. भूषणु४२३५ (घरेशांना १२ डीया - डाला) नी पेठे શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy