SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका पद्मावतीवर्णन 'प्रिये 'ति प्रियं-दर्शकजनमनोहादकं दशर्नम् अवलोकनं यस्याः सा प्रियदर्शना, यत्तु-दर्शनं रूपमिति व्याख्यातं तत्पूर्वोत्तरोपात्तविशेषणपौनरुक्त्यापत्त्या हेयमेव । यत एवंविशेषणविशिष्टाऽतएव सुरूपा सर्वातिशायिरूपलावण्यवती, रूपेण लावण्यस्याप्युपलक्षितत्वात् ॥१०॥ मूलम्तत्थणं चंपाए नगरीए सेणियस्स रन्नो भञ्जा कूणियस्स रनो चुल्लमाउया काली नामं देवी होत्था, सोमालपाणिपाया जाव सुरूवा ॥ ११ ॥ छायातत्र खलु चम्पायां नगर्यां श्रेणिकस्य राज्ञः भार्या कूणिकस्य राज्ञः क्षुल्लमाता काली नाम देवी अभवत् , सुकुमारपाणिपादा, यावत् सुरूपा ॥११॥ टीका'तत्थणं' इत्यादि-तत्र-तस्यां चम्पायां नगयां 'खलु 'इति वाक्यालङ्कारे, श्रेणिकस्य राज्ञः भार्या पट्टराज्ञी कूणिकस्य राज्ञः क्षुल्लमाता-लघु ‘पियदंसणा' जिसकी दृष्टि दर्शकोंके मनमें आह्लाद उत्पन्न करती हो उस स्त्रीको ' प्रियदर्शना' कहते हैं । इस प्रकार उक्तगुणविशिष्ट होनेसे-- वह ' सुरूपा' श्रेष्ठ रूप लावण्यवती थी ॥ १० ॥ 'तत्थणं' इत्यादि । उस चम्पा नगरीमें श्रेणिक राजाको पट्टरानी कोणिक राजाकी लघुमाता काली नामकी देवी सुकुमाल कर-चरणवाली यावत् सुरूपा थी। ‘पियदसणा'नी न०४२ नाराना भनमा मान पत्र ४२ती खाय તે સ્ત્રીને “પ્રિયદર્શના” કહે છે. આ પ્રકારે કહેલા ગુણવિશિષ્ટ હોવાથી તે ‘सुरूपा' श्रेष्ठ-३५१९यवती ती (१०) 'ताथणं' त्याहि त । नगरीमा श्रेणिs Pion- ५८ आणि રાજાની લઘુમતા કાલી નામે દેવી સુકેમળ હાથ પગવાળી બહુ સ્વરૂપવાન હતી શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy