SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४० ___ निरयावलिकासूत्र मान, यद्वा-निजा लीभिरष्टीत्तरशता लिपरिमितोच्छ्रायः, इत्थं च-मानं चोन्मानं च प्रमाणं चेत्येषां द्वन्द्वे मानोन्मानप्रमाणानि, तैः परिपूर्णानि= सम्पन्नानि, अत एव सुजातानि यथोचितावयवसन्निवेशवन्ति, सर्वाणि= सकलानि अङ्गानि-अज्यते व्यज्यते ज्ञायते पाणी यैस्तानि मस्तकादारभ्य चरणान्तानि यस्मिन् शरीरे तत् मानोन्मानप्रमाणपरिपूर्णसुजातसर्वाङ्गम्, अत एव तादृशं सुन्दरमङ्गं वपुर्यस्याः सा तथोक्ता, 'शशी'ति शशी-चन्द्रस्तद्वत् सौम्यः= आहादक आकारः स्वरूपं यस्याः सा, ‘कान्ता' कमनीया, चित्तहारिणो, अथवा अपने अंगुलीसे (१०८) एक सौ आठ अंगुली ऊँचाईको प्रमाण कहते हैं। इन मान उन्मान और प्रमाणसे युक्त होनेके कारण सुजात (यथायोग्य अवयवोंकी रचनासे सुन्दर ) जो सर्वाङ्ग-जिसके द्वारा प्राणी व्यक्त होता है-किसी आकृतिके रूपमें दिखाई देता है उसे, अर्थात् पैरोंसे लेकर मस्तक तकके अवयवोंको अंग कहते हैं। इन सब अंगोंसे सुन्दर अंगवाली महारानी पद्मावती थी। " ससिसोमाकारा” चन्द्रमाके समान शान्त आकारवाली थी 'कंता' जो कमनीया-चित्त हरण करनेवाली हो उस स्त्रीको ‘कान्ता' कहते हैं। ઉન્માન કહે છે, સર્વમાનને અથવા પોતાની આંગળીથી (૧૦૮) એકસે આઠ આંગળી ઊંચાઈને પ્રમાણ કહે છે. આ માન ઉન્માન તથા પ્રમાણથી યુક્ત હેવાને કારણ સુજાત (યથાયોગ્ય અવયની રચનાથી સુંદર) જે સોંગ, જેના દ્વારા પ્રાણી વ્યકત હોય છે–કઈ આકૃતિના રૂપમાં દેખાય છે તેને. અર્થાત્ પગથી માંડીને માથા સુધીના અવયવોને અંગ કહે છે. આ બધાં અંગેથી સુંદર અંગવાળી मsed पद्मावतो उती. ससिसोमाकारा' या समान शांत मारवाणी ती 'कंता' २ ४भनीया विन २९५ ४२वी डाय ते स्त्रीने ‘कान्ता' डे छे. શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy