SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ર૮ निरयावलिकासूत्र ताः पुष्पिताः (३), 'पुष्पचूलिकाः' पूर्वोक्तार्थविशेषप्रतिपादिकाः पुष्पचूडाः, ता एव तथा ड-लयोरैक्यात् (४), दृष्णिदशाः-अयं चाञ्यर्थः-वृष्णिपदेन 'नामैकदेशेन नामग्रहणम्' इति न्यायबलात् अन्धकवृष्णिनराधिपो गृह्यते, तत्कुले ये, जातास्तेऽपि अन्धकवृष्णयो निगद्यन्ते, तेषां दशाः अवस्थाश्चरितगतिसिद्धिगमनलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यन्ते तास्तथा (५), तत्र 'अन्तकृद्दशाअस्य कल्पिका (निरयावलिका ) (१), अनुत्तरोपपातिकदशाङ्गस्य कल्पावतंसिकाः(२), प्रश्नव्याकरणस्य पुष्पिकाः(ताः)(३), विपाकसूत्रस्य पुष्पचूलिकाः(४), दृष्टिवादस्य वृष्णिदशाः (५) उपाङ्गानि विज्ञेयानि ॥५॥ (४) चौथे पुष्पचूलिका सूत्रमें-पूर्वोक्त अर्थका ही विषेश वर्णन है। (५) पाँचवें-वृष्णिदशा सूत्रमें अन्धकवृष्णि राजाके कुलमें उत्पन्न होने वालोंकी अवस्था-चरित्र, गति और सिद्धिगमनका वर्णन है। निरयावलिका--अन्तकृद्दशाङ्गका उपाङ्ग है। कल्पावतंसिका-अनुत्तरोपपातिक दशाङ्गका। पुष्पिका-प्रश्नव्याकरणका । पुष्पचूलिका–विपाकसूत्रका। और वृष्णिदशा-दृष्टिवादका उपाङ्ग है। ॥ ५ ॥ (૪) ચોથાં પુષ્પચૂલિકા-સૂત્રમાં અગાઉ કહેલા અર્થનું જ વિશેષ વર્ણન છે. (૫) પાંચમાં વૃષ્ણિદશા-સૂત્રમાં અન્ધકવૃષ્ણિરાજાના કુળમાં ઉત્પન્ન થનારાની અવસ્થા, ચરિત્ર, ગતિ તથા સિદ્ધિગમનનું વર્ણન છે. નિરયાવલિકા–અંતકૃતદશાંગનું ઉપાંગ છે, કલ્પાવતસિકા, એ અનુત્તરેપપાતિક દશાંગનું, પુપિકા પ્રશ્નવ્યાકરણનું, પુષ્પચૂલિકા, એ વિપાક સવનું તથા, વૃષ્ણિદશા, એ દૃષ્ટિવાદનું ઉપાંગ છે. આ પો શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy