SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ २९ सुन्दरबोधिनी टीका जम्बूप्रश्न मूलमूजइणं भंते ! समणेणं जाव संपत्तेणं उवंगाणं पंच वग्गा पन्नत्ता तं जहा-निरयावलियाओ जाव वहिदसाओ, पढमस्स णं भंते ! वग्गस्स उर्वगाणं निरयावलियाणं समणेणं भगवया जाव संपत्तेणं कइ अज्झयणा पन्नत्ता ? ॥६॥ छायायदि खलु भदन्त ! श्रमणेन यावत् संप्राप्तेन उपाङ्गानां पञ्च वर्गाः मज्ञप्ताः तद्यथा-निरयावलिका यावत् वृष्णिदशाः, प्रथमस्य खल भदन्त ! वर्गस्य उपाङ्गानां निरयावलिकानां श्रमणेन भगवता यावत् संपाप्तेन कति अध्ययानि प्रज्ञप्तानि ? ॥६॥ टीका‘जइणं भंते' इत्यादि । अथ सोत्साहं सविनयं जम्बूस्वामी सुधर्मस्वामिनं पप्रच्छ-भदन्त-हे भगवन् ! यदि यदा खलु-निश्चयेन यावत्-उक्तगुणवता संप्राप्तेन मुक्तिं लब्धवता, श्रमणेन-दुश्वरतपश्चर्यापसिद्धेन भगवता महावीरेण उपाङ्गानां पञ्च वर्गाः प्रज्ञप्ताः निरूपिताः तद्यथा-तदेव दयतेनिरयावलिका इत्यारभ्य वृष्णिदशापर्यन्ताः, तेषु हे भदन्त ! हे भगवन् निरयावलिकानामुपाङ्गानां प्रथमवर्गस्य श्रमणेन भगवता यावत्-उक्तगुणवता सम्माप्तेन मोक्षगतेन कति=कियत्संख्यकानि अध्ययनानि प्रज्ञप्तानि ? ॥६॥ 'जइणं भंते' इत्यादि । हे भदंत ! भगवान महावीर प्रभुने निरयावलिका से लेकर वृष्णिदशा पर्यन्त उपाङ्गोंके पांच वर्ग कहे उनमें भगवानने निरयावलिका के कितने अध्ययन कहे हैं ? ॥६॥ ___ 'जइण भते' त्याहि ! लगवान महावीर प्रभु निरयावसिाथी માંડીને વૃષ્ણિદશા સુધીનાં ઉપાંગોના પાંચ વર્ગ કહ્યા તેમાં ભગવાને નિરયાવલિકાનાં 3ei अध्ययन हा छ ? ॥६॥ શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy