SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २० मूलम् - तणं से भगवं जम्बू जायसड़े जाव पज्जुवासमाणे एवं वयासीउवंगाणं भंते ! समणेणं जाव संपत्तेणं के अट्ठे पण्णत्त ? एवं खलु जंबू ! समणं भगवया जाव संपत्तेणं एवं उवंगाणं पंच वग्गा पण्णत्ता, तं जहानिरयावलियाओ १, कप्पवडिंसियाओ २, पुफियाओ ३, पुप्फचूलियाओ ४, हिसाओ ५ ॥ ५ ॥ छाया ततः खलु भदन्त ! स भगवान् जम्बूः जातश्रद्धः यावत् पर्युपासीनः एवमवादीत् - उपाङ्गानां भदन्त ! श्रमणेन यावत्संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? | एवं खलु जम्बूः ! श्रमणेन भगवता यावत्सम्प्राप्तेन एवम् उपाङ्गानां पञ्च वर्गाः प्रज्ञप्ताः, तद्यथा - निरयावलिका ः (१) कल्पा वतंसिकाः (२) पुष्पिताः (३) पुष्पचूलिका : ( ४ ) वह्निदशाः ( ५ ) ॥ ५ ॥ निरयावलिकासूत्र टीका ' तएणंसे ' इत्यादि - ततः खलु - निश्चयेन सः =असौ भगवान् = अपूर्वसम्यवत्त्वशीलसमाराधनयशोवान् जम्बू :- जातश्रद्धः = उत्पन्नप्रश्नेच्छः, वदेन - जातसंशय: = उद्भूतसंदेहः, जातकुतूहल: = उत्पन्नौत्सुक्यः, इति सङ्ग्रहो बोध्यः, यावच्छ 6 तणसे' इत्यादि, उसके बाद श्री आर्य जम्बू अनगार जो जिज्ञासु थे, जिनमें श्रद्धा थी और जिन्हें जिज्ञासाके कारण कौतूहल ( उत्सुकता ) हुआ था । श्रद्धा उत्पन्न हुआ और कौतूहल हुआ । जिन्हें भली भाँति श्रद्धा थी, था ओर भली भाँति कौतूहल था, खडे होकर जहाँ श्री आर्यसुधर्मा स्वामी थे, वहाँ गये । वहाँ जाकर श्री आर्यसुधर्माको अपने दक्षिण तरफसे अंजलिपुट (दोनों हाथ ) को 1 · aroià' Seule. ત્યાર પછી શ્રી આર્ય જ ખૂસ્વામી કે જે જીજ્ઞાસુ હતા, જેને સારી રીતે શ્રદ્ધા હતી, સંશય પણ સારી રીતે હતા, અને કુતૂહલ પણ સારી રીતે થયું હતું તે ઉભા થઇને જ્યાં શ્રી આર્ય સુધર્મા સ્વામી હતા ત્યાં ગયા. ત્યાં જઈને શ્રી આર્ય સુધર્માને પેાતાની જમણી ખાજુએથી અંજલીપુટ (બે હાથ) ઘુમાવવા શરૂ કરી ત્રણ વાર પ્રદક્ષિણા શ્રી નિરયાવલિકા સૂત્ર उत्पन्न हुई, संशय भली भाँति संशय
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy