SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ निरयावलिकासूत्र कनके ' त्यादि-कनकस्य सुवर्णस्य पुलका खण्डम् , तस्य निकष:= शाणनिघृष्टरेखा, 'पद्म'-शब्देन पद्मकिञ्जल्कं गृह्यते, पग-पद्मकिञ्जल्कं च, तद्वद् गौरः, इति । यद्वा-कनकस्य सुवर्णस्य पुलका सारो वर्णातिशयस्तत्पधानो यो निकषः शाणनिघृष्टसुवर्णरेखा तस्य यत् पक्ष्म बहुलत्वं तद्वद् गौर:= शाणनिघृष्टानेकसुवर्णरेखावच्चाकचिक्ययुक्तगौरशरीरः, 'उग्रतपा 'इति-उग्रं=3 विशुद्धं प्रवृद्धपरिणामत्वात्पारणादौ विचित्राभिग्रहत्वाच अप्रधृष्यमनशनादि द्वादशविधं तपो यस्य स तथा, तीव्रतपोधारीत्यर्थः । 'तप्ततपा'इति-येन तपसा ज्ञानावरणीयाद्यष्टकर्म भस्मीभवति तादृशं तपस्तप्तं येन से तथा, कर्म निर्जरणार्थतपस्यावान् । 'दीप्ततपाः' इति-दीप्तं-जाज्वल्यमानं तपो यस्य स तथा वहिरिव कर्मवनदाहकत्वेन, ज्वलत्तेजस्वीत्यर्थः, उदारः सकलजीवैः सह मैत्रीभावात् , 'घोर' इति-परीषहोपसर्गकषायशत्रुप्रणाशविधौ भयानकः, 'घोरवत' इति-घोरं कातरैर्दुश्चरं व्रत-सम्यक्त्वशीलादिकं यस्य स तथा, 'संक्षिप्तविपुले' त्यादि-संक्षिप्ता शरीरान्तर्गतत्वेन सङ्कुचिता विपुला विशाला अनेकयोजनपरिमितक्षेत्रगतवस्तुभस्मीकरणसमर्थापि, तेजोलेश्या विशिष्टतपोजनितलब्धिविशेषसमुत्पन्नतेजोज्वाला यस्य स संक्षिप्तविपुलतेजोलेश्यः शरीरान्तीनतेजोलेश्यावान् । एवं गुणगणसमेतो 'जम्बूस्वामी' आर्य कसौटी पर घिसी हुई स्वर्ण रेखाके समान, तथा कमल-केशरके समान गौर वर्ण थे। उग्र तपस्वी थे। तीव्र तपके करनेवाले देदीप्यमान तपोधारी थे । षट्कायोंके रक्षक होनेसे उदार थे, और परीषहोपसर्ग-कषाय-रूप शत्रुके विजय करनेमें भयानक अर्थात् वीर थे। घोरव्रतवाले थे अर्थात् कठिन व्रतके पालक थे। तपके प्रभावसे उत्पन्न होने वाली और अनेक योजन विस्तृत (लम्बे-चौडे) क्षेत्रमें रही हुई वस्तुको भस्म करने वाली अन्तर्चालारूप लब्धिको तेजोलेश्या' कहते हैं, उसको संक्षिप्त करनेवाले, अर्थात् गुप्तरूपसे रखनेवाले थे। इस तरह गुणके - કટી ઉપર ઘસેલી સુવર્ણ રેખા સમાન તથા કમલ-કેશર સમાન જેને ગૌર વર્ણ હતા, ઉચ તપસ્વી હતા. તીવ્ર તપ કરવાવાળા દેદીપ્યમાન તપધારી હતા છ કાયોના રક્ષક હોવાથી ઉદાર હતા, પરિષહ ઉપસર્ગ કષાયરૂપ શત્રુનો વિજય કરવામાં ભયાનક અર્થાત્ વીર (બહાદુર) હતા. ઉગ્ર વ્રતધારી હતા. અર્થાત્ કઠણ વ્રતનું પાલન કરતા હતા. આ તપના પ્રભાવથી ઉત્પન્ન થવાવાળી અને અનેક જન વિસ્તારના ક્ષેત્રમાં રહેલી વસ્તુને ભસ્મ કરવાવાળી અંતર્વાલા રૂ૫ લબ્ધિને તેલેશ્યા કહે છે. તેને સંક્ષિપ્ત કરવાવાળા અર્થાત્ ગુપ્તરૂપમાં રાખવાવાળા હતા. આવી રીતે ગુણના શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy