SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ५ अध्य. १ निषध नयरीए कण्हे नामं वासुदेवे राया होत्था जाव पसासेमाणे विहरइ । से गं तत्थ समुदविजयपामोक्खाणं दसहं दसाराणं, बलदेवपामोक्खाणं पंचण्हं महावीराणं, उग्गसेणपामोक्खाणं सोलसण्हं रायसहस्साणं, पज्जुण्णपामोक्खाणं अधुटाणं कुमारकोडीणं, संबपामोक्खाणं सट्ठीए दुइंतसाहस्सीणं, वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीणं, महासेणपामोक्खाणं छप्पन्नाए बलवगसाहस्सीणं रुप्पिणिपामोक्खाणं सोलसण्हं देवीसाहस्सीणं, अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं, अण्णेसिं च बहूणं राईसर जाव सत्यवाहप्पभिईणं वेयगिरिसागरमेरागस्स दाहिणड्डभरहस्स आहेवचं जाव विहरइ । तत्थणं बारवईए नयरीए बलदेवे नामं राया होत्था, महया जाव रज्जं पसासेमाणे विहरइ । तस्स णं बलदेवस्स रण्णो रेवई नामं देवी होत्था, सोमाला जाव विहरइ । तएणं सा रेवई देवी अण्णया कयाइ तंसि तारि द्वारावत्यां नगर्या कृष्णो नाम वासुदेवो राजाऽभवत् यावत् प्रशासद् विहरति । स खलु तत्र समुद्रविजयप्रमुखानां दशानां दशार्हाणां, बलदेवप्रमुखानां पञ्चानां महावीराणाम् , उग्रसेनप्रमुखानां षोडशानां राजसहस्राणां, प्रद्युम्नममुखानाम् अध्युष्टानां (सार्द्धत्तीयानां ) कुमारकोटीनां, शाम्बप्रमुखानां षष्टथाः दुर्दान्तसहस्राणं, वीरसेनप्रमुखानामेकविंशत्याः वीरसहस्राणां, महासेनप्रमुखानां षट्पञ्चाशतो बलवत्सहस्राणां, रुक्मिणीप्रमुखानां षोडशानां देवीसाहस्रोणाम् , अनङ्गसेनाप्रमुखानामनेकासां गणिकासाहस्रीणाम् , अन्येषां च बहूनां राजेश्वर० यावत् सार्थवाहप्रभृतीनां वैतादयगिरिसागरमर्यादस्य दक्षिणार्द्धभरतस्याधिपत्यं यावद् विहरति । तत्र खलु द्वारावत्यां नगर्या बलदेवो नाम राजाऽभवत् , महता यावद् राज्यं प्रशासद् विहरति । तस्य खलु बलदेवस्य राज्ञो रेवती नाम देव्यभवत् सुकुमारपाणिपादा यावद् विहरति । ततः खलु सा रेवती देवी अन्यदा कदाचित् तादृशे शयनीये શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy