SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४१८ ___५ वृष्णिदशासूत्र सगंसि सयणिजंसि जाव सीहं सुमिणे पासित्ता णं पडिबुद्धा०, एवं सुमिण दंसणपरिकहणं, निसढे नाम कुमारे जाए जाव कलाओ जहा महाबले, पंनासओ दाओ, पण्णासरायकण्णगाणं एगदिवसेणं पाणिं गिण्हावेइ, नवरं निसढे नामं जाव उप्पिं पासाए विहरइ ॥ १ ॥ यावत् सिंहं खमे दृष्ट्वा खलु प्रतिबुद्धा एवं स्वमदर्शनपरिकथनं, निषधो नाम कुमारो जातः, यावत् कला यथा महाबलस्य, पञ्चाशद् दायाः, पञ्चाशद्राजकन्यकानामेकदिवसेन पाणिं ग्राहयति, नवरं निषधो नाम यावद् उपरि प्रासादे विहरति ॥ १॥ टीका'यदि खलु' इत्यादि-नानाविधगुच्छगुल्मलतावल्लीपरिगताभिरामः । वृष्णिदशा वर्ग ५। 'जइणं भंते' इत्यादिजम्बू स्वामी पूछते हैं हे भदन्त ! पुष्पचूला नामके चतुर्थ उपाङ्गमें भगवानने पूर्वोक्त प्रकारसे दस अध्ययनोका निरूपण किया है तो हे भदन्त ! उसके बाद वृष्णिदशा नामक पाँचवें उपाङ्गमें मोक्षप्राप्त श्रमण भगवान महावीरने किन अर्थोका निरूपण किया है। कृषि वर्ग (५) पांयमी. ‘जइणं भंते' त्या જખ્ખ સ્વામી પૂછે છે – હે ભદન્ત ! પુષ્પચૂલા નામના ચેથા ઉપાંગમાં ભગવાને પૂર્વોક્ત પ્રકારથી દશ અધ્યયનનું નિરૂપણ કર્યું છે તે હે ભદન્ત ! ત્યાર પછી વૃષ્ણિદશા નામના પાંચમા ઉપાંગમાં મોક્ષપ્રા શ્રમણ ભગવાન મહાવીરે કયા અર્થોનું નિરૂપણ કર્યું છે. શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy