SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४१६ ५ वृष्णिदशासूत्र पासादीया दरिसणिज्जा अभिरुवा पडिरूवा । तीसे णं बारवईए नयरीए बहिया उत्तरपुरत्थि मे दिसीभाए; एत्थ णं रेवए नाम पव्वए होत्था, तुंगे गगणतलमणुलिहंत सिहरे नाणाविहरुक्खगुच्छ गुल्मलतावल्लीपरिगताभिरामे हंस-मिय- मयूर - कोंच- सारस - चक्कवाग - मयणसाला - कोइलकुलोववेए अणेगतडकडगवियरओज्झरपवाय पुन्भारसिहरपउरे अच्छरगण देवसंघचारणविज्जाहरमिहुणसंनिविभे निच्चच्छणए दसारवरवीरपुरिस ते लोकबलवगाणं सुभए पियदंसणे सुरूवे पासाईए जाव पडिरूवे । तत्थ णं रेवयगस्स पव्वयस्स अदूरसामंते एत्थ णं नंदणवणे नामं उज्जाणे होत्था, सम्बोउयपुष्फ जाव दरिसणिज्जे । तत्थणं नंदणवणे उज्जाणे सुरपियस्स जक्खस्स जवखाययणे होत्था चिराईए जाव बहुजणो आगम्म अच्चे सुरप्पियं जक्खाययणं । से णं सुरप्पिए जक्खाययणे एगेणं महया वणसंडेणं सव्वओ समंता संपरिक्खित्ते जहा पुण्णभद्दे जाव सिलावट्टए । तत्थ ण बारवईए लोकभूता प्रासादीया दर्शनीया अभिरूपा प्रतिरूपा । तस्याः खलु द्वारावत्याः नगर्यां वहिरुत्तरपौरस्त्ये दिग्भागे; अत्र खलु रैवतो नाम पर्वतोऽभवत् तुङ्गो गगनतलमनुलिहच्छिखरः नानाविधवृक्षगुच्छगुल्मलता वल्लीपरिगताभिरामः हंसमृगमयूरक्रौञ्चसारसचक्रवाकमदनशालाकोकिलकुलोपपेतः, , अनेकतटकट कविवरावभरप्रपातप्राग्भारशिखरप्रचुरः अप्सरोगण देवसंघ - चारण विद्याधरमिथुनसन्निचीर्णः, नित्यक्षणकः, दशार्हवरवीर पुरुष त्रैलोक्यबलवतां सोमः शुभः प्रियदर्शनः सुरूपः प्रासादीयो यावत् प्रतिरूपः । तस्य खलु रैवतकस्य पर्वतस्य अदूरसामन्ते; अत्र खलु नन्दनवनं नाम उद्यानम् अभवत्, सर्वऋतु पुष्प० यावद् दर्शनीयम् । तत्र खलु नन्दनवने उद्याने सुरप्रियस्य यक्षस्य यक्षायतनमभवत्, चिरातीतं यावद् बहुजन आगम्य अर्चयति सुरप्रियं यक्षायतनम् । तत् खलु सुरप्रियं यक्षायतनम् एकेन महता वनषण्डेन सर्वतः तः समन्तात् संपरिक्षिप्तम् यथा पूर्णभद्रो यावत् शिलापट्टकः । तत्र खलु 9 શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy