SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ४ अध्य. १ श्री देवी ४०७ तं एयं णं देवाणुप्पिया ! सिस्सिणिभिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया ! सिस्सिणीभिक्खं । अहामुहं देवाणुप्पिए । तएणं सा भूया दारिया पासेणं अरहया० एवं वुत्ता समाणी हट्टतुट्ठा० उत्तरपुरस्थिमं सयमेव आभरणमल्लालकारं ओमुयइ, जहा देवाणंदा पुष्फचूलाणं अंतिए जाव गुत्तबंभयारिणी । तएणं सा भूया अजा अण्णया कयाइ सरीखाओसिया जाया यावि होत्था, हत्थे धोवइ, पाये धोवइ, एवं सोसं धोवइ, मुहं धोवइ, थणगंतराइं धोवइ, कक्खंतराइं धोवइ, गुज्झंतराइं धोवइ, जत्थ जत्थ वि य णं ठाणं वा सिजं वा निसीहियं वा चेएइ, तत्थ तत्थ वि य णं पुव्वामेव पाणएणं अब्भुक्खेइ । तओ पच्छा ठाणं वा सिजं वा निसीहियं वा चेएइ । तएणं ताओ पुप्फचूलाओ अजाओ भूयं अजं एवं वयासी अम्हे णं देवाणुप्पिए ! समणीओ निग्गंथीओ इरियासमियाओ जाव गुत्तबंभयारिणीओ, नो खलु कप्पइ अहं सरीरबाओसियाणं होत्तए, तुमं च णं देवाणुप्पिए ! सरीरबाओदेवानुप्रियाः ! भूता दारिका अस्माकमेका दुहिता इष्टा०, एपा खलु देवानुपियाः ! संसारभयोद्विग्ना भीता यावद् देवानुप्रियाणामन्तिके मुण्डा यावत् प्रव्रजति, तद् एतां खलु देवानुप्रियाः ! शिष्याभिक्षां दद्मः, प्रतीच्छन्तु खलु देवानुप्रियाः ! शिष्याभिक्षाम् । यथासुखं देवानुपियाः ! । ततः खलु सा भूता दारिका पार्श्वनार्हता० एवमुक्ता सती हृष्टा उत्तरपौरस्त्यां स्वयमेव आभरणमाल्यालङ्कारमवमुञ्चति, यथा देवानन्दा पुष्पचूलानामन्तिके यावद् गुप्तब्रह्मचारिणी । ततः खलु सा भूता आर्या अन्यदा कदाचित् शरीरबाकुशिका जाता चापि अभवत् । अभीक्ष्णमभीक्ष्णं हस्तौ धावति, पादौ धावति, एवं शीर्ष धावति, मुखं धावति, स्तनान्तराणि कक्षान्तराणि धावति, गुह्यान्तराणि धावति, यत्र यत्रापि च खलु स्थानं वा शय्यां वा नैषेधिकीं (स्वाध्यायभूमि) चेतयते (करोति) तत्र तत्रापि च खलु पूर्वमेव पानीयेन अभ्युक्षति । ततः पश्चात् स्थानं वा शय्यां वा नैषेधिकी वा चेतयते । શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy