SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४०८ ४ पुष्पचूलिकास्त्र सिया अभिक्खणं २हत्थे धोवसि जाव निसीहियं चेएसि, तं णं तुम देवाणुप्पिए ! एयस्स ठाणस्स आलोएहि ति, सेसं जहा सुभदाए जाव पडियकं उवस्सयं उवसंपजित्ता णं विहरइ । तएणं सा भूया अज्जा अणोहट्टिया अणिवारिया सच्छंदमई अभिक्खणं २ हत्थे धोवइ जाव चेएइ । तएणं सा भूया अज्जा बहूहिं चउत्थछट्ट० बहूई वासाइं सामण्णपरियागं पाउणित्ता तस्स ठाणस्स अणालोइयपडिकंता कालमासे कालं किच्चा सोहम्मे कप्पे सिरिवडिसए विमाणे उववायसभाए देवसयणिज्जंसि जावतोगाहणाए सिरिदेवित्ताए उववण्णा पंचविहाए पजत्तीए भासामणपञ्जत्तीए पज्जत्ता । एवं खलु गोयमा ! सिरीए देवीए एसा दिव्वा देविड्ढी लद्धा पत्ता । ठिई एगं पलिओवमं । सिरी णं भंते ! देवी जाव कहिं गच्छिहिइ ? महाविदेहे ततः खलु ताः पुष्पचूला आर्या भूतामार्यामेवमवादिषुः-वयं खलु देवानुप्रिये ! श्रमण्यो निम्रन्थ्यः, ईर्यासमिता यावद् गुप्तब्रह्मचारिण्यः, नो खलु कल्पते अस्माकं शरीरबाकुशिकाः खलु भवितुम्, त्व च खलु देवानुप्रिये ! शरीरबाकुशिका अभीक्ष्णमभोक्ष्णं हस्तौ धावसि यावद् नैषेधिकी चेतयसि, तत् खलु त्वं देवानुमिये ! एतस्य स्थानस्य आलोचयेति, शेषं यथा सुभद्रायाः यावत् प्रत्येकमुपाश्रयमुपसंपद्य खलु विहरति । ततः खलु सा भूता आर्या अनपघट्टिका अनिवारिता खच्छन्दमतिः अभीक्ष्णमभीक्ष्णं हस्तौ धावति यावत् चेतयते । ततः खलु सा भूता आर्या बहुभिः चतुर्थ षष्ठाष्टम० बहूनि वर्षाणि श्रामण्यपर्यायं पालयिला तस्य स्थानस्य अनालोचितमतिक्रान्ता कालमासे कालं कुता सौधर्म कल्पे श्यवतंसके विमाने उपपातसभायां देवशयनीये यावत् तदगाहनया श्रीदेवीतयोपपन्ना पञ्चविधया पर्याप्त्या भाषामनःपर्याप्त्या पर्याप्ता । एवं खलु गौतम ! श्रिया देव्या एषा दिव्या देवऋद्धिलब्धा प्राप्ता; स्थितिरेकं पल्योपमम् । श्रीः खलु भदन्त ! देवी यावत् क्व गमिष्यति ? महाविदेहे वर्षे શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy